________________
आचार्य की सेवा में रहने वाले साधुओं के नाम और उन को अनुवदनादिकिंच-अइसयबुद्धिसमिद्धा सुपसिद्धा रिद्धिविजयवरविबुहा । पंडितविनीतविजयाः सचिवोत्तंसा महासुधियः ॥६५॥ सिरिसंतिविजयविबुहा बुद्धिपहाणा महापहाणाय । श्रीअमरविजयविबुधा विबुधाः श्रीरामविजयाख्याः ॥ ६६ ॥ कप्पूरविजयविबुहा पसरिअकप्पूरसुरहिजसपसरा । सुमतिततिग्रामण्यो विबुधाः श्रीमतिविजयसञ्ज्ञाः ६७ ॥ नयविजयाभिहाविबुहा गुरुसेवामुणि असयलणयविणया । सुगृहीतनामधेयाः परेऽपि ये मुनिवरास्तत्र ॥ ६८ ॥ तेसि सिरिगुरुसेवारेवासाललाइकुंजरवराणं । अनुवन्दना मदीया प्रसादनीया प्रसादाः ॥ ६९ ॥
अपने पास रहे हुए तथा अपनी आज्ञासे अन्य स्थानों में ठहरे हुए साधुओं के नमनादि
एत्थ गणिकणयविजया सनेमिविजयाय रयणविजयाय । मुनिरुदविजयसञ्जस्तथा मुनी रूपविजयाख्यः ॥ ७० ॥ एएस साहूणं तिण्हं तह साहुणीण पइदियहं ।। प्रणतिरवधारणयिा कृतप्रसादैः परमगुरुभिः ॥ ७१॥ जयविजयणामधेज्जा वेलाउलबंदिरे ठिआ विबुहा । अमरविजयेन मुनिना युक्ता मुनिद्धिविजयेन ॥ ७२ ॥ वणथलिकयचउमासा गणिणो जे कंतिविजयणामेण । ऋषिभारमल्लसहितास्तथा धुराजीपुरे ये च ॥ ७३ ॥ जिणविजयक्खा गणिणो कुंअरविजयेण पिम्मविजयेण । युक्ता इति ये यत्र स्थिता व्रतस्थाश्चतुर्मासीम् ॥ ७४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org