________________
तच-मासखवणाइदुक्करतवचरणं धम्मकजसंभरणं ।
सप्तदशभेदपूजाविरचनमप्यहंदर्चानाम् ॥ ४२ ॥ बारसदिणाणि जीवाभयदाणुग्घोसणं सपुरगामे । याचकयाचितवितरणमपराधक्षमणकं च मिथः ।। ४३ ॥ कप्पिकप्पतरूवमसिरिकप्पसुअस्स वित्तिवक्खाणं । नवभिः क्षणैर्विशिष्टप्रभावनैः क्षणशतोपचितैः ॥ ४४ ॥ नच्चंत नडं गायंत गुणिजणं विविहसज्जियाउजं । स्थाने स्थाने जिनगुरुगुणगाथकदयिमानधनम् ॥ ४५ ॥ एवं परिवाडीए जिणहरगमणं पभाविअसतित्थं । सांवत्सरिकावश्यककरणं भवभूरिभयहरणम् ॥ ४६ ॥ खंडपुडसिरिफलाइहिं पभावणं भावभावणारम्भ । अतिमधुरभोज्यभक्तया सार्मिकपोषणं भक्त्या ॥ १७ ॥ इच्चाइधम्मकज्जुज्जोइयजिणसासणं विगविग्धं ।
इह वेलाकूलेऽपि च विहितं पूज्यप्रसादेन ॥ ४८॥ आचार्य को कृपापत्र भेजने की प्रार्थना
तेसिं सिरिपुज्जाणं संपत्तासेससाहुरज्जाणं । विलसत्प्रसादपत्रं समभिलषत्येष शिशुलेशः ॥ ६ ॥ तमा पउरपसायं सम्मं धरिऊण सेवगस्सुवरि । स्वाङ्गपरिच्छदकुशलप्रवृत्तिपीयूषजलदेन ॥ ६१ ॥ लेहेण पेसिएणं कायव्वा सिस्सचित्तसंतुटी । नहि सारङ्ग सुखयितुमलमन्यो जलधरात्कोऽपि ॥ १२ ॥ उववेणवं पणामो कायव्वो चित्तगोअरे मज्झ । बालस्यापि गरिष्ठेनमदमितनरेन्द्रततिभिरपि ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org