________________
नगर वर्णनविणिम्मियं जं विहिणा सवाणियं सरं व निच्चं पउमाभिरामं । सराजहंसं समवाप्तजीवनैरनेकलोकैर्विहितप्रशंसम् ॥ १४ ॥
अणेगवणं सुपयत्थसत्थं संपत्तपत्तं ससिलोगवग्गं । यद्राजते दक्षनिरीक्षणीयं प्रशस्तियुक्पुस्तकवत्प्रशस्तम् ॥ १६ ॥
सिरिमंते तत्थ पुरे पभूअमणिकणयरयणपडिहत्थे । श्रीपूज्यचरणपङ्कजपरागतिलकितमहीमहिले ॥ २५ ॥ उत्तुंगभवणवलहीसुलहीकयरयणिकंततणुफरिसे । श्रीमत्पत्तनगरे गुर्जरनीवृत्तिलकतुल्ये ॥ २६ ॥ जत्थ जिणेसरमंदिरसुंदरसियकलसकंतिपंतीहिं । उदीतोऽपि निशि सितांशुनिर्णेतुं शक्यते नैव ॥ २७ ॥
वीरजिणंदपरंपररत्ता सयसडसडीसंघट्टा । श्रीमद्देवकपत्तननगरान्नगराजवसुविभवात् ॥ ३३ ॥ हरिसरसवसुल्लसिरप्पभूअरोमंचकंचुआइन्नो। घटितकरद्वयसम्पुटसंटङ्कितपटुललाटतटः ॥ ३४ ॥
* * * * छन्वणनयणपउमप्पसिआवत्तेहिं वंदिऊण सिसु । विनयविजयाभिधानो विज्ञपयत्युचितविज्ञप्तिम् ॥ ३६ ॥ पर्युषणा वर्णन
पढणपढावणसोहणविरयणलिहणाइएसु गंथाणं । पूजाप्रभावनादिषु कार्येष्वार्येषु च भवत्सु ।। ४० ॥ कालकमेणं पत्ते भद्दवए मासि भव्वभद्दमए । श्रीपर्युषणापर्वानेकसुपर्वार्चितमुपेतम् ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org