________________
शान्ति नीते श्रम इति ततश्चेतसि स्वास्थ्यमाप्ते
दत्वा कर्णाववहितमनाः श्रोष्यसि प्रार्थनां मे । न श्रान्तानां सुखयति कथा स्निग्धवर्गोंदिताऽपि
स्वस्थे चित्ते प्रणयमधुरा बुद्धयो युद्भवन्ति ॥ १७ ॥ श्रुत्वा याच्यां मम हिमरुचे ! न प्रमादो विधेयो
नो वावज्ञाऽभ्यधिकविभवोन्मत्तचित्तेन कार्या । प्रेमालापैश्चतुरदयितानिर्मितैर्विस्मृति न
प्राप्या प्रायः प्रथितयशसः प्रार्थनाभङ्गभीताः ॥ १८ ॥ क्यों कि, तुझे अपने पिता को आदर्श रखना चाहिए और वह जिस तरह जगत् का उपकार करता है वैसे तुझे भी उपकार भाव. धारण करना चाहिए । देख, तेरा पिता क्या करता रहता है ?
प्रातर् ! तातस्तव गुणनिधिः पश्य रत्नाकरोऽसौ ___ वर्षे वर्षे नवजलधरप्रापितैरम्बुपूरैः । विश्वं विश्वं तरुणतपनोद्दामतापाभितप्तं
सेकं सेकं सुखयति सदाऽभीष्टविश्वोपकारः ॥ १९ ॥ ३१ वे पद्य में कवि ने इन्दु को गन्तव्यस्थान बतलाया है और कहा हैगन्तव्यस्ते तपनतनयातीरकोटीरमिन्दो !
सूर्यद्रङ्गो गुरुपदयुगस्पर्शसम्प्राप्तरङ्गः ।। गत्वा तत्र त्रिभुवनजनध्येयपादारविन्दो
द्रष्टव्यः श्रीतपगणपतिर्भाग्यसम्भारलभ्यः ॥ ३१ ॥ इस प्रकार कवि अपने संदेश के पहुंचाने के स्थान का तथा तपगच्छपति के देखने का सूचन कर फिर रास्ते का वर्णन करता है और मार्ग में कंचनगिरि, जालोर और सीरोही होते हुए अर्बुदाचल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org