________________
विज्ञतित्रिवेण्यां शश्वद्धीरतरः स्फुरद्वसुभरः सत्सौमनस्योद्धरः
जीयाच्छ्रीजिनभद्रसूरिसुगुरुः सर्वसहायां चिरम् ॥ ३ ॥ सद्भिः सुवंशजातैः संश्रितपादो वरेण्यशाखीव ।
सद्भिः सुवंशजातैः संश्रितपादो गुरुयात् ॥ ४ ॥ विहाय पङ्कोचयमुत्सृतानां सद्वासनाश्रीसमषिष्ठितानाम् । प्रबोधनायायमनोऽम्बुजानां प्रकल्पते यद्ववचनं रविश्च ॥५॥ यन्मूर्तिवत्प्रीतिकरी सरस्वती सरस्वतीवन्मधुरा गुणावली । गुणावलीवद्विपुला मनीषा नन्दन्तु ते पूज्यतमा जगत्याम्॥६॥
(रसनोपमा ।) रोगोरुगोरुगारीरंगौराङ्गगुरुरुग्गुरुः। आगोगागारिरागारंगिरांगोगेरिगो गुरुः ॥ ७ ॥
(द्विव्यञ्जनलोकः ।) प्यानध्यानधुतापदो घनतमःसम्भेदने साधवो
विश्वेनाश्चितसत्पदो भवभिदो रङ्गन्महाभानवः । चेतोगुणसम्पदो जनमतोत्सृष्टौ सुरोवारुहः . कल्याणं ददतां सतां गुरुरसावन्येऽपि चानारतम् ॥ ८॥
(महाद्भुतम् । प्रथमैकवचनबहुवचनाभ्यांव्याख्येयं विद्वद्भिः।) जीयासुर्गुरवोऽवन्यां वन्यामिवावनीरुहाः । यमासृत्य चयं याति विद्याव्रततिसन्ततिः ॥९॥
(गुरुवर्णनम् ।) विशां हि सेव्याः सरसारवावरा विश्वाविहायोहरयः सुसंवराः । साहस्यसाराः सलयाः सुसूरयः सारश्रियो वैरविशारसूरयः ॥ १॥
(पञ्चवर्गपरिहारेण छत्रबन्धः ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org