________________
तृतीया वेणिः ।
६१ षणापर्वभ्रमं दधार । तदयं सर्वजनीनो महान् पुण्यलाभः । तथौपैषीच्छ्रीमत्प्रसादितं लेखद्वयं, परिजग्मे च ततोऽवस्थानादिनैयत्यम् । पुनरपि यथावसरं स्वसुखावस्थानादिसमाचारसुधांशुव्यापारणेन प्रल्हादनीयो नश्चित्तसागरः सुगुरुभिः । तथा वयमितः प्रस्थातुकामा अपि कल्याणीभक्तिश्री समुदायोपरोधात्त प्रोघनावन्दापनोत्सुका अपि स्थिताः । अथाद्यश्वीनश्रीमम्मणवाहनीय - श्री फरीदपुरीय-सङ्घागमः संभाव्यमा नोऽस्ति । तदागतौ यद्योग्यताङ्कं भविष्यति तद्विधास्यतेऽवश्यम् । तथा saत्यो मेघराजगणि- सत्यरूचिगणि-प्रभृतियति - सा० नगराज - सा० हांसा - सा० हापा - ० भोजा-सा० पाहा - सा० मण्डलिकगोला - सा० रेला - द० भीमा - सा० आह्ना - सा०देपाल - सा०विधा - सा० जिणिया - सा० देवा - सं० रतन - सं० घुम्मण - सा०सहजा-सा० कान्हड - सा० मूला - सा • वस्तुपालसव्वालक्खा - सं० लद्धाप्रमुखो निखिलोऽपि त्रिवर्णः श्रीसङ्घः श्रीमत्पादपयोजन्मसु चिराञ्चञ्चरीकेलिं कलयतितमाम् ।
तथा
-
गाम्भीर्यालब्धमध्यो घृतसगुणमणिर्धीरतासानुमद्भिः
सन्नद्धो मध्यमेघोज्ज्वलतरसलिलोल्लोलमालोत्सहिष्णुः । माद्यद्विद्यानदीनां घनरसरसितः श्रीधरोपासनीयः
बोभूयेत श्रियाढ्यः सुगुरुजलनिधिः सूरिनीराशयेषु ॥ १ ॥ संसारसरसीसूर उरूराः सरसोरिसः ।
रसासारो रिरंसोऽरं सूरिः सूरि साररः ॥ २ ॥
सस्कल्याणघरः सुरागमधुरस्तारोदयानुत्तरः सद्रत्नोपलसद्विभूतिरुचिरो गौरश्रिया भास्वरः ।
Jain Education International
( द्विव्यञ्जनः । )
For Private & Personal Use Only
www.jainelibrary.org