________________
तृतीया वेणिः ।
वर्णनीय यशोराशिव विततलोचनः । वरदो मम सम्भूयाद् वर्यस्ताररबो गुरुः ॥ १ ॥
आलवाल तुलं येषामभिधानं स्थिरीकृतौ । ललल्लक्ष्मीमहाकारस्करस्यारं निरन्तरम् ॥ १ ॥
( स्वस्तिक बन्धने काव्यम् । )
६३
( चामरबन्धः 1 )
प्रीतिस्फीतिततिं येषां प्रशस्याssस्यशशी नयेत् । सुसाधुजनताचेतः श्रोतः कान्तं ततं स्मितम् ॥
२ ॥
( चामरः । )
Jain Education International
एवं पूज्यगुणोद्गानविधानमुखराननः । श्रीजिनभद्रसूरीन्द्रान् वन्दते सोमकुञ्जरः ॥ १ ॥ दोषज्ञहस्तीन्द्रसुरेश कुञ्जराः सन्मानसाम्भोनिधिशर्वरीवराः । भूयो गुणश्रेणिहिरण्यमन्दिरं जयन्ति ते श्रीगुरवो निरन्तरम् ॥१॥ विद्यावली वल्लिवरेण्यमण्डपं कृपापयोधारणविस्फुरन्निपम् । वचश्वयैरञ्जित सर्वविष्टपं गुरुं स्तुवे पादनतोरुभूमिपम् ॥ २ ॥ गुणालिताराधरणान्तरिक्षं विध्वस्तसम्मोहमहाविपक्षम् । नीरन्ध्रदोषोत्करभेददक्षं गुरुं स्तुवेऽहं सुयशोवलक्षम् || ३ ॥ यच्छति स्फीतिसन्तोषं यद्भारती सभासदम् । यथाम्भोदपयोधारा राजत्सारङ्गसन्ततेः ॥ १ ॥
( आसनबन्धेन वृत्तम् । )
नरक संहरणे कमलाघवः सदवनीनलिनीनलिनीधवः । कविजनग्रहराशितमीधवः शुचिधियेऽस्तु गुरुर्मधुरारवः ॥ ४॥ भुवनमन्दरशैलसुरागमं जिनपशासनभासनसोद्यमम् । विमलचेतनयावगतागमं गुरुवरं प्रणुमः सुगुणोत्तमम् ॥ ५ ॥ कल्याणवारांकुरवृद्धिनीरदाः कारुण्यभूयो लहरीलसन्नदाः । सुसेवकानां सुतरामभीष्टदा जयन्तु पूज्याः परिणामिसम्मदाः ॥ ६ ॥
For Private & Personal Use Only
www.jainelibrary.org