________________
१८
अथ श्रीतीर्थयात्रामहापुण्यपीयूष कुण्डारचितसवना इव सुतरां सुस्थिरस्वास्थ्यभाजः सपरिच्छदाः ससङ्घाः सुपरिणामाः पुरा यावद्वर्त्तामहे । इतः प्रतिवर्ष प्रतिनियतागमा श्रीपर्युषणाऽपि प्रत्यासीदिति ।
ततश्च
तथा -
विज्ञप्तित्रिवेण्यां
दानशीलतपोभावरूपो धर्मश्वतुर्विधः । भृशं प्राप्तावकाशोऽभूदेष्यति ज्येष्ठपर्व्वणि ॥ १ ॥ अर्थमुक्तोऽपि दातॄणां करो गुरुतरो भवेत् । तत्पूर्णोऽपि पुनर्लातु घुरेवेति मे मतिः ॥ २ ॥ दानं दौर्गत्यनाशाय दानं दुरितदारकम् । आशाकल्पद्रुमो दानं प्रियं त्रिजगतोऽपि तत् ॥ ३ ॥ दानेन शासनौन्नत्यं यादृशा तादृशेन वा । तस्माद्दीक्षाक्षणारम्भे तद्वयापारि जिनैरपि ॥ ४ ॥ पश्य दानस्य सौभाग्यं वस्तुपालादयो यतः । जीवन्त इव मन्यन्ते यदुत्थयशसछलात् ॥ १ ॥ अहो ! दानसमं नास्ति जगत्रितयमोहनम् | यस्माद्दुष्टोऽपि तुष्टः स्यात्तथा शत्रुः सुहृद्यते ॥ ६ ॥ दान इत्यक्षरद्वन्द्वं विभज्य जगृहे जनैः । उदारैरादिमो वर्णः स्पर्द्धये वापरैः परः ॥ ७ ॥ राजानो दुर्जना मातापितरो गुरुबान्धवाः । त्रिन्ते केन दानेन ? चिरं विमुखिता अपि ॥ ८ ॥
कष्टानुष्ठान कर्त्तारो भूयांसः सन्ति पूरुषाः । केऽपि ते विरला एव शीलशुभ्राः सदैव ये ॥ ९ ॥ कलिदुर्वातपातेन कथञ्चिद्विधुरा अपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org