________________
तृतीया वेणिः ।
॥ अथ तृतीया वेणिः प्रारभ्यते ॥
अथ सङ्घागमनानन्तरं नितान्तमुदितचित्तौ सङ्घपतिभ्रातरौ साधुपार्श्वदत्त - हेमाभिधसुश्राद्धौ ज्येष्ठे भ्रातरि सौभ्रात्रवल्लरीं पल्लवयन्तौ स्वं धन्यं मन्यमानौ निस्समानमानसोत्साहो तत्तत्प्रभूतसाधर्मिका दिसत्क्षेत्रेषु विविधाशनादिप्रकारेण न्यायार्जित वित्तबीजवापं तथाsकाष्टी यथा कल्पान्तकालकीर्त्तनीयकीर्तिमतां मतिमतां सत्त्ववतां सत्पुरुषाणां द्वितीयतां धुरीणतां वा किलाञ्चतुः । तत्किं बहुच्यते ? यतः - य एव केचन यात्रारम्भे मनागवज्ञामनाटयन्, त एवाथ सर्वाध्यक्षं स्वात्मानं निन्दन्तः सुनिष्पन्नसङ्घकर्माणि श्रावं श्रावं प्रमोदाश्रूणि चातिविस्मयात्स्रावं स्रावं भट्टा इवैकान्तसङ्घकार्य भट्टिममुखरितमुखाः साक्षादीक्षिताः। तदहो ! खलु लोको जितद्वितीयः कामितकामुको वाऽस्तीति विदांकुर्व्वन्तु श्रीपुज्या लौकिकाचारम् । किं च - सामान्येनाऽप्यनेन सङ्घेन सङ्घद्वयमीलनादतिस्फारिभूतेन तेषु तेषु स्थानेषु संघान्तरेभ्योऽसामान्यैः करणीयैः सर्वथाप्यतिरिच्यत । तच्च सर्वमागन्तुका एव न्यक्षेण वक्ष्यन्तीत्यलम् । अथ यावद्दिनानि कानिचित्तत्रावस्थानमभूत्तावता श्रीमलिकवाहणीयः श्रीमम्मणवाहणीयश्च समुदायस्तत्र वन्दक आकारकश्च तुल्यकालं समुपागात् । ततश्च स्वस्वास्पदमस्मान् विहारयितुं भृशमाग्रहीष्टाम् । वास्तव्योऽपि तथैवावस्थापयितुं निर्बन्धपरायण आसीत् । ततोऽस्माभिर्वास्तव्यो यावद्रहस्याक्षरमन्त्रेण सम्बोधितोऽत्याग्रहाद्विरराम, आमेत्याह च । तद्वयं तु तथैवान्योऽन्यं विवदमानं शकुनान्वेषणव्यपदेशेन समाधाय तत्प्रथमं मम्मणवाहनं प्रति प्रस्थिताः । सायं च दक्षिणेन गोमायवोऽरटन् । ततो मम्म
वाहनगमनमुपेक्ष्य सह तत्सङ्गेन तदैव श्रीमलिकवाहनं प्राप्ताः । तदा . च साधु द०मालाकेन प्रवेशोत्सवरङ्गः परिमितप्रसारोऽपि निखिलज । नशोभा सम्भारसम्पादको व्यधायि येन सर्वजनो मनसि चमदकरोत् इति
"
८
Jain Education International
For Private & Personal Use Only
१७
www.jainelibrary.org