________________
द्वितीया वेणिः ।
3
तिनिविडतमसि निश्यपि पुरोवहमानाभिर्द्योतमानस्त्रद्योत रिंच्छोलीभिरन्तरान्तरा त्रुटत्तडिद्भिरिव समुज्जृम्भितचक्षुरायुष्याः कोटिल्लग्राम क्रमे - णाभिनव। तुङ्गशृङ्गरङ्गत्प्रासादे श्रीवामेयजिनेन्द्र-दर्शनेन सफलप्रयासा बभूवांसः । सङ्घो यावता पूजादिककर्म्मणि प्रवृत्तोऽथ तावता वयं तमिति स्तोतुं प्रवृत्ताः ।
तथा च
--
अभिमतफललाभकरं चिन्तामणिपार्श्वनाथतीर्थकरम् । यरलवशषसहवर्णैः किञ्चिदहं वर्णयिष्यामि ॥ १ ॥
श्रीवल्लिराशिसुरसालरसालवाल !
वः श्रेयसाय स विहासरसोऽसहायः ।
अंहो विहाय सहसैव विशालबाहुः
श्रेयः श्रियं सह वृषैरिह शिश्रिये यः ॥ २ ॥ यो विश्वसंशय बिलेशयरैशरीरो
यः संवरारिसबलाहववारवीरः । यो हर्षवासर रविर्विषयारिरंसु
यह संवर सरोवरशालिहंसः ॥ ३ ॥ शेषाहिवावहिशरा बहुहावहेला
लीलाविलासविवशासु वशास्ववश्यः । सेव्योऽसि वासवविशां सविशेषवीर्य
शौर्याश्रयोस्यविरलं सरलाशयोऽसि ॥ ४ ॥ अर्हन् यशः सलिलराशिशशी रसायाः सार्वः शिवालयविलासरसाय सोऽयम् । सर्व्वे सुरासुरसुरेश्वरसूरिसिंहाः संसारवासविरहाय सिषेविरे यम् ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org