________________
४८
विज्ञप्तित्रिवेण्यां
वा प्रष्टुं सहसोपस्थिताः । ततश्च तान् प्रश्नानुरूपोत्तराधानेन च्युतमदनिभानिव निरभिमानान्मनागापाद्याऽन्तराले चेदमवदाम
केदारपोषणरताः ? कं बलवन्तं न बाधते शीतम् ! | कं संजघान विष्णुः ? का शीतलवाहिनी गङ्गा ! ॥ ८ ॥ जीवन्ति जन्तवः केन ? धातूनां सम्भवः कुतः ? | Marriad काचित् ययोक्तमपि नाते ॥ ९ ॥ विकल्पार्थापकः कोऽर्थो विनाशः शक्यते कुतः । पद्मोत्पत्तिः कुतः कीदृग् दुस्थः सर्व्वत्र वारितः ॥ १० ॥
कृपणोऽपि नृपाः स्यादुदारस्यापि लौल्यता । भावाभावेन यस्यास्यादाख्यातोऽपि न बुध्यते ॥
( इति प्रश्नोत्तराणि । )
( प्रहेलिका । )
काचिगृहान्तःप्रियविप्रयोगमसासहिः प्राप्य तरुं प्रफुल्लम् । ज्वलद्वियोगाभिरियं व्यहासीच्छायां तदीयामपि किं निदाघेः ॥ १२ ॥ ( भावालङ्कारः । )
Jain Education International
११ ॥
इत्यादिपद्यानां प्रत्युत्तरदानमुकान् विदग्धमन्यास्तास्तान् यावदुदनैष्म, तावदेकः काश्मीरदेशीयः कुशाग्रीयमत्यवगाहितवितत प्रमाणग्रन्थस्तार्किकचक्रचूडामणिमन्यश्छल जातिप्रभृत्युल्लाप मुखरः कश्चिद्विपश्चित् सहास्माभिः स्वपक्षपरपक्षसाधनदूषणाभ्यां चिरं निश्चितवाग्विवदितुं लभो महताऽऽटोपेन । सोऽपि, अचिन्त्यश्री पूर्वगुरुसान्निध्य सन्नद्धससम्बद्धवाङमात्रेण प्रतिहतवाग् वीक्षापन्न इव क्षणं क्षोणीशाध्यक्षमेव सितभिक्षूननुनिनीषुपादलमपाणिरिदमुच्चैरुच्चचार । यतः " भो ! जैनानां पुरः कोऽहं बराकः, क्षमध्वमागः, अथेत्यादिसर सेष्टगोष्ठीप्रकारेण परमप्रीतितन्त्वनुस्यू
-
For Private & Personal Use Only
www.jainelibrary.org