________________
द्वितीया वणिः ।
अपरं चनद्यो नीचरता दुरापपयसः कूपाः पयोराशयः
क्षाराः क्षुद्रबकोटसङ्कटतटोद्देशास्तटाका अपि । प्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिह
त्वां भो मानस ! संस्मरन्नुपगतो हंसोऽयमानन्द्यताम् ॥ ४ ॥ पुनर्विवेकमुज्जीवयितुमियमन्योक्तिःरे चूत ! नूतन मदं मलिनानुकूल ! त्वां वर्णयन्तु कवयो न वयं वयस्य । शुक्लच्छदो यदिह शैवलभुग मरालो रोलम्बकोकिलकुलं कुसुमैर्द्धिनोषि॥५॥ तथा
अये वापीहंसा निजवसतिसङ्कोचपिशुनं __कुरुध्वं मा चेतो वियति वलितान्वीक्ष्य विहगान् । अमी सारङ्गास्ते भुवनमहनीयव्रतभृतो
निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः ॥ ६ ॥
इत्यादिभिर्नवपुराणैः सूक्तैर्नृपमनोऽनुजीवितं यावत्तावता तत्तल्लक्षणसाहित्यादिरसपरिमलितमतिर्नृपतिरमोघगङ्गाप्रवाहानुकारिण्या तत्तदूहप्रत्यूहाम्बुसारिण्या प्रवीणोचितवाण्या पश्यत्सु पार्षयेषु साशङ्कमिव तिष्ठत्सु राजकीयेषु विद्वत्सु सहास्माभिः स्वयमेव क्षणं गोष्ठीसुखमन्वभूत् । तदानीं च
स कोपी न सदो मध्ये मूल् वा यदि पण्डितः ।
बालो वृद्धः पुमान् स्त्री वा यो नाश्चर्यरसं पपौ ॥ ७ ॥ .. अथ विद्याविनोदप्रियेण राज्ञा सज्ञापिताः सभासदो विद्वांसो -ब्राह्मणा केऽपि केऽपि राजन्याश्च सम्भूय यत्तत्फल्गुवलिंगतप्राय सम्यगूपं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org