________________
विज्ञप्तित्रिवेण्यां पलक्षितचिच्चक्षुषा पितृपर्यायागतस्वसौधमध्यस्थितश्रीयुगादिजिनमक्तिपुषा निजमुखकोमललावण्यापहसितचन्द्रेण भूभुग्नरेन्द्रचन्द्रेणात्मीयप्रधानपुरुषैः सबहुमानमाहूताः सङ्घसङ्गतास्ततश्चातुवर्ण्यजनमहत्तरैः परितोऽलकृतं विचित्रमपि सचित्रमतुलमपि सतुलं विशालमपि सुविस्तीर्णशालं निजशोभापराभूतपुरहूतास्थानं तदीयसभास्थानं प्राप्ताः । ततश्च वीज्यमानवरचामरं स्वरूपान्तरावस्थितं चामरमिव वरेण्यहिरण्यमणिमयसर्वाङ्गीणाभरणशृङ्गारसौन्दर्यापहसितमारं सकलकलाकुशलं ग्रहगणमध्यवतिनं निशावल्लभमिव राजसभावस्थितं पुरुषोत्तममिव तमद्राक्ष्मोऽक्षाममुदः । अथेषन्नम्रशिरसं तमधिकृत्य निर्ग्रन्थभाण्डागारसर्वस्वभूताशीर्वादसन्दर्भगर्भमुहाहवः पद्यमिदं स्मोदाहरामः । तद्यथाश्लाघे जन्म कुले तनौ सुभगता हृया कला सद्वधूः
सन्तानर्द्धिसमृद्धिसौख्यमतुलं भोज्यं च राज्यं परम् । चक्रित्वं त्रिदशाधिपत्यमपि ही प्राप्नोति जन्तुर्यतः
सोऽभीष्टार्थविशुद्धसिद्धिजनकः श्रीधर्मलाभोऽस्तुवः ॥ १॥ अपि च
कङ्गदककोट्टकन्दरमध्यासीनो रिपुद्विपान्हत्वा ।
श्रीमान्नरेन्द्रचन्द्रक्षितिपतिहरिणाधिपो जयति ॥ २ ॥
अथं च जलार्थ कस्मिन्नपि जने कृतभ्रूसझमाभाव्य नृपतिं प्रस्तुतमिदं स्माचक्ष्महे । " वक्त्राम्भोजे सरस्वत्यधिवसतितरां शोण एवाधरस्ते ___ बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः।।
वाहिन्यः पाश्चमेताः कथमपि भवतो नैव मुञ्चन्त्यमीक्ष्णं * ...स्वच्छेऽन्तानसेऽस्मिन् किमिव नरपतेऽम्बुपानाभिलाषः ॥शा
श्रीमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org