________________
द्वितीया वेणिः। णेन स्नात्राम्भसा सह तदाशातनभीत्येव तुल्यस्थानस्थितमपि नैकीभवति । प्रत्यक्षं चाधुनापीदम् । अथवाऽसम्भावितकीटिकाप्रवेशनिर्गमे लघुन्यप्यमुप्मिन् गर्भागारे कृतकपाटसम्पुटे भूयोऽपि स्नात्रतोयं सङ्घदुरन्तदुरितमिव क्षणादकस्मादूर्वशोषं शुष्यति । इह हि कृतं स्तोत्रादिपूजाद्यं सत्कृत्यं सत्क्षेत्रे निहितं बीजमिवैकान्तेनाविसंवादि फलं स्यादित्यागमः।" तदिदमुस्कण्ठितस्याऽऽद्वानं घटितसुवर्णे वर्णिकाधान मित्याभाव्य स्ववाग्वल्ले प्रकामफलभूतमिमां स्तुतिमित्थमाविरबीभवाम । तद्यथाजगजीवनं पावनं यस्य वाक्यं महोक्षध्वजं चङ्गगाङ्गेयकायम् । तिरस्कृत्य कर्मस्थितं जन्तुतातं श्रयें तं मतिश्रीकृते तीर्थराजम् ॥१॥ गलन्त्याशु पापान्यनन्तानि तानि प्रसर्पन्त्यगण्या मुदश्चावदाताः । महासिद्धिरायाति कीर्तिश्चकास्ति प्रभो त्वां नमस्कुर्वतां शान्तमूर्तिम् ॥२॥ छेकः कष्टोच्छेदने दीप्तिभानुभक्तस्यातुच्छेष्टदो भीतिभेदी । युक्त्या युक्तः स्वागमागाधवाक्यः सिद्धयै रोद्धा युग्मिधर्म क्षतागाः ॥३॥ दिष्टया दृष्टे तेऽम्बुजोजिष्णुवके दूरं नष्टाऽऽदिप्रभो क्लेशराजिः । नन्वारूढे भास्करे पर्वतं तं ध्वान्तं किं न क्षीयते निष्कलापम् ? ॥ ४॥ रयापारसंसारनीहारसूरं रजोभारसंहारणासारनीरम् । कृपालुं रसालं महाधीवरं सत् प्रभावं महामो ऽञ्जसाऽधीश्वरं तम् ॥५॥
(नायकमणिः ।) तरन्ति सन्तो विपदर्णवं ते पोतायितं येऽनुसरन्ति तेऽदः ।। नतं पदाब्जं भुवि सावधाना यस्मान् मनुष्येष्वथ शर्म भावि ।। ६ ॥ जगत्प्रभुः सत्यनयः स्वयम्भूः स्वाद्वाधजन्मा निहतान्तरायः । तेजोमयस्तात्त्विकयोगगम्यो जीया गतेह ! त्वमघाद्रिवायो ! ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org