________________
विज्ञसित्रिवेण्यां
त्यतिशयान्नेत्रामृतप्रवाहमिव परमकर्पूराणुनिम्मितमिव परमानन्दमयमिव दर्श दर्शचिरं चेतसि कारं कारं प्राग्वन्नमस्कृतवन्तो भगवन्तम् । ततोऽपि देवला दिदर्शिताध्वानश्च मत्कृतचेतसो विगलितरेफसः कवलितालस्याः प्रमदातिरेकादुज्जृम्भमाणास्या बाह्याभ्यन्तररजः शिशमयिषयेव नयनेभ्यो इर्षा श्रुधारा वर्षन्तस्तृतीयभवनगान्युगादिजिनपादानन्ववन्दिष्महि पूर्वन्यायेनेति । ततश्च द्वितीयेऽहि कङ्गदक महादुर्गमध्ये माधववक्षोलङ्कारकौस्तुभायमानानादियुगीन श्रीयुगादिजिन निनंसयो त्पिञ्जलितहृदयान्तराला, प्रभ वर्षाश्रुणाला ः क्रमेण नभोङ्गणलम्बिकपिशीर्षमालाविलसत्सप्तशालालीनसऩमतोलीद्वाराणि सप्तसुखानीवाक्रामन्तः स्वर्णकम्बाकरेण प्राक्कथंचिदावर्जितेन महर्द्धिना मौल भूपालप्रतिशरीरभूतेन हेरम्बाय प्रतिहारण सोपान सहस्रसङ्गुलं राजपथं परिचाय्यमानाः पदे पदे जायमाने दानोत्सवे नृपकारितमानोत्सवे च प्रकाशमाने राजाङ्गरङ्गद्वाद्यनिनादे उच्छलद्धवलमङ्गलध्वनिभिः प्रतिशब्दमुखरीक्रियमाणेषु सप्तप्राकारेष्विव नृपतिसौघमध्येषु वक्षिणापन्नकुतूहलिराजलोकैः पाणिन्धमतां नीयमानेषु पृथुष्वपि प्रथिषु निरङ्कुशैरपि दौवारिकैश्वानवारिताः, अनवरतप्रणय परिचितमिव राजसमाजजनसमूहमूहमानाः श्रीनाभेयं प्रीत्या प्रणिपेतिवांसः ।
१२
तदा च तत्र वृद्धास्तत्तीर्थैतिह्यमित्थमाहुः ।
"
यथाहि —“ इदं किल कमनीयकनककुम्भोपशोभितो तुङ्गशृङ्गरङ्गस्प्रासादमयं महातीर्थं विजयिनि भगवति श्रीनेमिजिनपतौ श्रीसुशर्म्यभूमीभुजा संस्थापितम्, तदिदं चाघटितमटङ्कितं स्वयं भूतमिवानादियुगीनं श्रीमद्युगादिदेव बिम्बमचिन्त्यचिन्तामणिमवृतकल्पपादपममितमाहात्म्यमनन्तातिशयं जानन्तु । इयं च भगवच्चरणारविन्दमकरन्दचश्ञ्चचञ्चरीककुटुम्बिनी श्रीमदम्बिका, यस्याः किमप्यसामान्यमतिशय व्यावर्णयन्तिसन्तः । अस्या हि प्रक्षालाम्भः कुम्भ सहस्रप्रमाणमपि जगद्गुरोस्तावत्प्रमा
Jain Education International
For Private & Personal Use Only
•
www.jainelibrary.org