________________
द्वितीया वेणिः।
प्रवेष्टुमुपक्रान्ताः । चित्रमिव बहुवर्णोपशोभितं धर्मागारमिव बहु. गणिकं नगरान्तरं मध्ये कुर्वाणाः, सङ्घसामाचारीविद्भिः पौरैः सवार्थे क्रियमाणं प्रवेशमङ्गलं तत्साहचर्याद्वयमप्यनुभवन्तः, शनैः शनैरपूर्वापूर्वस्थानावलोकनाद्विस्मितविस्मिताः, पताकापीतगगनं हट्टश्रेणिसङ्कुलं राजमार्गमतिक्रम्य शनैर्हषितहृषिता इव किश्चित्त्वरितत्वरिताः प्रेरिता इव परमोत्साहेन, आकृष्टा इव सुकृतलक्ष्म्या, कटाक्षिता इव भाग्यमृगाक्ष्या, आहता इव सन्मत्या, विधृता इव धृत्या, आहूता इव सद्गत्या, रमिता इव रत्या, विस्मारिता इवारत्या, उपेक्षिता इव बुभुक्षया, अनवलोकिता इवातङ्केन, अचिन्तिता इव चिन्तान्तरेण, विस्मारिता इव मार्गश्रमेण, अस्पृष्टा इव तृषया, अभिगमिता इव परमानन्देन, किमप्यतितरमानन्दतुन्दिला उद्भिद्यमानरोमकन्दला महामदनभेर्यादिवादकेषु शब्दब्रह्माद्वैत. मिव वितन्वत्सु सर्वार्थसिद्धिद्वारमिव श्रीशांतिनाथजिनप्रासाद-सिंहद्वारमनुप्राप्ता:-" निस्सही निस्सही नमो जिणाण" इत्यादि विस्तारस्वरेणोच्चञ्चूर्यमाणा रोमाञ्चकञ्चुकितगात्राः, तृषिता इव सुधासरः, क्षुधिता इव परमान्नम्, निर्द्धना इव रत्नसम्भृतनिधिलाभम् , द्रमका इवैश्वर्यम् , काञ्चनकलशोपशोभितं साधुक्षीमसिंहकारितप्रासादे परमखरतरश्रीजिनेश्वरसूरिप्रतिष्ठितं श्रीशान्तिजिनपति भेटितवन्तः परया भक्त्या। ततश्च त्रिःप्रदक्षिणीकृत्य कृत्यविदा सह सङ्घन पुराणाभिनवैस्त. वैगृहस्थोचितैः पुष्पैरिव संवत् १४८४ वर्षे ज्येष्ठमासे ज्ञानपञ्चमीदिवसे सम्भावितवन्तः । ततश्च सफलमिव जन्म मन्वाना मार्गप्रयासमपि पूरिताशमिव गणयन्तस्तत्तन्निर्विकृत्याद्यभिग्रहग्रन्थि छुटितमिवावधारयन्तस्तदा तदा च पूज्यान् युष्मादृशान् पुण्यपुरुषानप्यविस्मारयन्तो द्वितीयस्मिन् विहारे नरेन्द्ररूपचन्द्रकारितं शाश्वतप्रतिमानुकारि जात्यजाम्बूनदमयप्रतिममत्यद्भुतं श्रीवर्द्धमानस्वामिनं तमस्युद्योतमिव तथाविधका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org