________________
预定
नितम्बिनीषु, खेलनलीलामाकलयत्सु निखिलखलो च्छृङ्खलग्रामखेलकेषु, गन्धर्वविद्यां विशदयत्सु गन्धर्वजनेषु, दानधर्म्मायो द्धृषितरोमसु जायमानेषु दातृजनवपुष्षु, पुष्यमाणेषु तैस्तैः कालोचितेषु तेषु तेषु रसेषु; सुश्राद्धाचारधूरीणस्य तथाविधोदारकार्यप्रवीणस्य साधुश्रेष्ठ सोमाकस्यानिच्छतोऽपि सङ्घाग्रहात्तथाविधां योग्यतामवधारयद्भिर्विधिवत्सङ्गाधिपतिपदं व्यदायि । तेनाऽपि पात्रापात्रसापेक्षं दानमदायि । विशिष्य सोऽपि मुल्कळकरकुड्मलनिर्गतेन ताम्बूलादिना देयवस्तुप्रकारेण तथा रञ्जितो यथा प्राचीनानपि सङ्घपुरुषान् विस्मारितवान् यदि भविष्यतीति । किं बहूच्यते, ह्युत्सवोऽयं सर्वाङ्गसुन्दरः संवृत्तः । तदा च मल्लिक वाहननिवासिना साधूद्धरेण पाश्चात्यवाहनपदं गृह्णता कुलमप्युद्धृतम् । अपि च सं० मागटपौत्रः साधुदेवाङ्गजो महाधरपदमुद्धरः सम्मदात्समुपादात् । अन्येऽपि साधुनीवा - साघुरूपा - साधुभोजाख्यास्त्रयो महाधरतामेवाधार्षुः । सैल्लहस्त्यं तु बुच्चासगोत्रीयसाधुजिनदत्तसुश्राव के निदधे । एतैश्च सङ्घपत्यादिI भिर्यदवदानमाधायि तद्वयं वक्तुं न शक्ताः, परन्तु तत्करणीय चिन्तनप्रभावजः पुलकस्त्वद्यापि नोदास्ते ।
किन्तु -
विज्ञप्तित्रिवेण्यां
साघम्मिक वात्सल्यप्रमुखो यो विधिस्तदा । चक्रे वक्रेतराकूतैः स तैरेव भवेद्यदि ॥ १ ॥
अथ कृतकृत्येषु तेषु तेषु सङ्घपुंस्सु द्वितीयदिने तदवदानं दृष्ट्वा गर्जन व्याजेन [a]गुणानुद्गृणन् तद्दानस्पर्द्धयेवानिवारितप्रसराभिः साराभिः सलिलधाराभिः श्रीष्मताडितां पृथिवीमाश्वासयन्नदृष्टपूर्वमहा वर्षो पलवर्षेण पान्थान् यथा कथञ्चित्कातरयन्नतिप्रचण्ड पवननिपातेन पटकुटीकुटीर कादि विसंस्थुलयन् माघवोऽवर्षीदिति हेतोस्तत्र महात्रतमिता वासरा अवस्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org