________________
द्वितीया वेणिः ।
उच्चाश्चूडाः शिरस्युच्चैर्दधाना ग्रामयोषितः । या विनापि तदाधारं घटानुत्पाटयन्त्यलम् ॥ १२ ॥ पशूनां परमा पुष्टिः क्षेत्रेषूत्पत्तिरुत्तमा । नव्यं रसायाः सागुण्यमहो ! देशस्य सौष्ठवम् ॥ १३ ॥ पीयूषपानपर्याप्तिग्राम्याणां सदां तथा ।
तद्वासस्थानं यो ग्रामः स किं मन्ये ऽमरावती ॥ १४ ॥ स्तन्यपानमबाल्येऽपि यथेच्छं दधिभोजनम् । घृतं च सलिलन्यायाद् ग्राम्याणामप्यहो ! सुखम् ॥ १५ ॥
तदित्थं देशचर्यानुभवपारदृश्वरी शेमुषीं सङ्घटयन्तस्तज्जानपदमध्यगा एव यावत्कतिचिद्दिनानि स्थाने स्थाने विलम्बितवन्तः तावदकस्मादेकतः षोषरेश यशोरथानीकस्य, अन्यतस्तु तुरुष्काधीशश कन्दरानीकस्य च सर्व्वतः " इदमागतं कटकम् इदमागतं कटकम् नश्यते पलाय्यते " इत्यादितुमलावो विश्वभयंकरो वीप्साबहुल: सर्वत्र प्रसारमापे - दानः । ततश्च क्षणं किंकर्त्तव्यताविमूढाः पुनः प्रणिधेयप्रणिधानप्रधानीकृतमान सोत्साहबलाः कथञ्चिदुपलब्धतादृशोपायनिरपायास्तमस्काण्डमिव तादृगुदप्रभयं विडुरडम्बरं सूर्योदयेनेव सङ्घपुण्योदयेन दूरमुज्जास्य सहसा पुनर्विपाशस्तटमुपसृपिम । नाव्यां तां च क्षणात्सममापदा पारयित्वा कुङ्गुदाख्यं घट्टं सङ्घट्टयन्तो मध्यदेश - जाङ्गलदेश - जालन्धरदेश - काश्मीर देश - सीमासन्धिभूतं स्वाचारनिष्ठमहाजनपूतं हिरिया - णाख्य- महास्थानामध्यासामासिम । तत्र च शुचिभूप्रदेशे प्रधानधान्यक्षेत्रे महाजलाशयं समया कानुकयक्षायतनस्य नातिदूरे शाद्वलसच्छायशाल्मलि महासालमूले माधवमासि धवलैकादशी वासरे सर्वोत्तम वेलायां प्रस्तुतशाखापुर वास्तव्येषु मिलितेषु महाजन मेलापकेषु, परः शतैर्भट्टचट्टा दिभिरुद्घाट्यमानेषु पुण्यपुरुषावदातेषु, मज्जुलधवलमङ्गलप्रवृत्तासु तासु तासु
·
Jain Education International
For Private & Personal Use Only
३५
"
-
www.jainelibrary.org