________________
३४
अपि च
कोमलचनकाहारः कनकमयाभरणजातपरिहारः । मुग्धगतिर्व्यवहारो ग्राम्यजनेष्वेष आचारः ॥ २ ॥ अदेयराजभागास्ते निरङ्कुशैक वृत्तयः ।
ग्रामीणा नागरौ स्तस्मात्कथंकारं हसन्ति नः ॥ ३॥ चिरायुषः सुसंस्थानाः सुबद्धदृढसन्धयः । ते हि कृतयुगोत्पन्ननरेभ्य उद्धृता इव ॥ ४ ॥
अपि च
――――――――――――
विज्ञप्तित्रिवेण्यां
कृतनापितकर्माणो हलकर्षादिकर्मभिः ः । पाणिपादेषु नैधन्ते नखास्तेषां शिखा इव ॥ १ ॥ महाकूपसमुद्रेभ्यो जलाकर्षणशेमुषी ।
दृष्टा ग्रामेयकेष्वेव यदि वा धूमयोनिषु ॥ ६ ॥ कृष्णोर्णामय वस्त्राणि वसाना ग्रामवासिनः । माञ्जिष्ठेष्वपि वस्त्रेषु दृष्टा नित्यमनादराः ॥ ७ ॥ शास्त्र शिक्षां विनाऽप्येषां मतिः स्फुरति निस्तुषा । आजन्मक्षीरपुष्टानामिदं लक्षणमादिमम् ॥ ८ ॥
यत्र च -
यासां वराशयश्वोला वराशयश्च सुन्दरः । अतोऽल्पधनयोगेऽपि पौरीभ्योऽप्यधिकाः सुखैः ॥ ९॥ चण्डाकैस्तु पामर्थ आपादतललम्बिभिः । यान्ति सम्मार्जनी कार्यं कुर्वन्त्योऽध्वन्ययत्नतः ॥ १० ॥ ग्रामस्त्रीणां न शृङ्गारो न संस्कारश्च तादृशः । तथापि तासां सौन्दर्य गुणाः प्रकृतिजाः खलु ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org