________________
विज्ञप्तित्रिवेण्यां
तदा चसारकास्तरुकोटराणि शरणीकुर्वन्ति तापार्दिता
हित्वा रङ्गममी विहङ्गमगणाः कुञ्ज भनन्तेऽजसा । वीथ्यः पान्थनखंपचोच्चरजसा जाता अमूर्दुर्गमा
स्तेजोराशिभिरुत्सृते दिनपतौ जाते ललाटतपे ॥ ५ ॥ ___ अयं नदपरिसरः, एते च सान्द्रद्रुमच्छायाः प्रदेशाः, एतेच तुङ्गतुरोगहीतपृषतशीतला अनिलाश्च यथासमयोपपन्न निरुपाधिसुखसाधनं तदस्य वचनं तथ्यं सम्भावयंस्तत्रैव सङ्घजनः समग्रोऽपि स्थिति व्यरचयत् ।
अथ च
प्रदेशे सजले केऽपि तस्थुः केऽपि तरोस्तले । आर्द्रदूर्वावणे केचित्पान्थानामीहशी दशा ॥ ६ ॥ हंसवत्सुचिरं कृत्वा जलकलिं नदाम्भसि । केऽपि निर्वापयामासुमनांसीव वपूंष्यपि ॥ ७ ॥ समाधिमानसौ जातः प्रयाणमकरोत्ततः ।
अथ क्रमात्समायातस्तलपाटकसन्निधिम् ॥ ८॥
तत्पुरोपवनेषु चतुष्पथेष्विवोद्गन्धिसौगन्धिकेषु मन्दमृदुमरुदन्दोलिताभिलताभिर्वीज्यमान इवातुच्छगच्छच्छायाच्छलेन च्छत्रेणाऽऽभूष्य. माण इव पिककोकचाषादिपक्षिकारैः स्वागतं तद्वनाधिष्ठाच्या पृच्छ्यमान इव क्वापि महाशोणाभ्यणे कीर्णकमलमकरन्द बिन्दुवृन्दसौगन्ध्यस्पृहणीये भूभागे प्रयाणविच्छेदमकरोत्सः । तत्र च पवित्रविकसितपद्मवनरामणीयकमनालोकितपूर्व निर्वर्णयन्तो जना एवमूहांचक्रुः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org