________________
२६
विज्ञप्तित्रिवेण्यां
तदित्थं सङ्घकार्यमाचर्य तत्कालागत-सा० रामा-सा० सोमाहेना सा. देवा दस्सू-पुरस्सर-फरीदपुरीयसङ्घामन्त्रणेन ततो विहृत्य पद्धत्त्यन्तरालायातेषु तेषु तेषु बहलभक्तिभावमञ्जुलविपुलश्रद्धालुकुलमण्डलाभिरामेषु ग्रामेषु तत्रत्यजनकारितानुत्साहोत्सृतपताकापल्लवान् पदे पदे प्रवेशोद्धवान् साक्षात्कुर्वन्तः क्रमेण प्रस्तुतास्पदमलमकामं । ततश्च सङ्घो गणकमुपवेश्य सङ्घयात्राप्रस्थानमुहूर्त निश्चिकाय । तदा चावसरे गुर्वास्थास्थेमभाजः सुबहवो बहुमन्यन्ते स्म । यदुतेदृशे विषमदेशकालादिभावेऽप्यचिन्त्यादृष्टसामर्थ्यादमूदृशं नाम कार्य सरेदपीति । केचन पुनः कथञ्चित्तथाविधव्यवहारेण यात्राकारिष्वगारिषु साभ्यसूयास्तदून्नति भाविनीमसहिष्णवो ऽन्यथाऽन्यथा व्यब्रुवन् । केऽपि च मध्यस्थाः कालादिभाववैषम्यं ज्ञापितवन्तः, 'यदेतादृशेन सङ्घन दूरदेशान्तरप्रस्थानं न युज्यते' इति । महाकार्यारम्भे सुलभे एवं विधे लोकवादे क्षणं दोलारूढमिव नश्वेतः समभूत् । ततः पारिणामिक्या बुद्धयेति मीमांसामहे स्म । यदुत, लोकः खलु परविघ्नसन्तोषी, यद्वा लोकवाक्यानां नैकः प्रकारो; यदि तादृग् लोकवाग्मात्रेण स्थीयते तदा द्वयोरपि न शोभा; न स्वयशो नापि परयशो रक्षितं स्यादित्येतत्कर्म निमितं वरम् , अनिम्मिते तु कृत्ये मनोमनो. रथासिद्धरसमाधिः सार्वदिकः, परेषां च प्रस्थायुकानां कलौ कालमुख्यमाविर्भविष्यति । ततश्च मनो यावन्मनाक् सत्त्वे प्रतिष्ठाप्य श्रीदेवराजपुरमण्डनकुशलशब्दाङ्कितगुरोर्वाञ्छितकल्पद्रोः प्रणिधानजं स्फुटरूपमुपदेशबलमासीसदाम । तदेतत्पिपासितस्य सुधापाननिमन्त्रणं नृत्येच्छोघघरसम्बन्धनं भृशमुन्मनीभावमुदपीपदत् । ततश्च तदादेशेन सन्नाहेनेव स्वचेतःशरीरं सन्नह्य साध्यसिद्धौ नितरां बद्धाध्यवसाया जातवन्तः । धर्मो जयति । त एव पूर्वगुर्वादयः शरणमिति कृत्वा । इत्यलं विस्तरेण । प्रकृतं प्रस्तुमः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org