________________
तत्कीदृशम् -
प्रथमा वेणिः ।
धार्मिकोऽपि जनो यत्र चित्रं जीवार्द्दको न हि । न चापविद्या कुशलो मार्गणानपि नास्यति ॥ १ ॥
तत्र च वर्त्तमानाः कांश्चन परतीर्थ्यानपि जिनशासनानुकूलमनस्कान्, कांश्चन नवनवाभिग्रहविशेषप्रदानैश्च श्राद्धानिव वाडवक्षत्रियवैश्यान् कृतार्थान् कुर्वन्तस्तथाविधधम्र्मोपदेशोल्लसद्देश नाप्रदीपकलिकोज्नृम्भणेन कापथसञ्चरिष्णून् जनान् सत्पथपान्थतां कांश्चन प्रापयन्तः पुण्यफलाः कियतीरपि कालकलास्तत्रैवातिवाहयांबभूविम । अन्यदा च तथाविधसर्वविकृतित्यागमयाभिग्रहग्रन्थि समाप्तिसत्यंकारानुरूपवस्तुक्रयविक्रयव्यवहारिणा पितृहरिश्चन्द्रसहचरेण सा० शिवराजसु श्रावकेण परमनैष्ठिकेन समाचञ्चूर्यमाणे सङ्घवात्सल्येऽनुष्ठीयमाने च सङ्घसत्कारे तोष्यमाणे यथौचित्येन याचकस्तोमे गायत्सु सर्व्वलोकप्रकटं गायनेषु परिसर्पत्याकाशं स्वग्गिणामिदं वृत्तं निवेदयितुमिव वादित्रनिनादे शुभवे - लायां ग्रामठकुरादिलोकसमक्षं श्री आदिजिनप्रतिमां प्रत्यतिष्ठिपामतमाम् ।
एवं तोष्ट्यांचकम च ।
तंतंतुतातो तीतेतिः, तांतांतां तततततुत । नृनां निनुन्ननानैना अन्नेनो न इनो ननु ॥ १ ॥ सम्पन्नमोक्षावसथो विकल्मषः समापयंस्तामसमर्थमोपमः । सनातनोद्दामसमृद्धिशस्यः स वः प्रदत्तामसमं समुद्धरम् ||२|| वन्दितो वृषभेश ! त्वं महामहिममन्दिर ! | महाशयस्य भक्तस्य समाधिभरमीश्वर ! ॥ ३॥
( अष्टारचक्रम्, परिधिश्लोकः, क्रियागूढश्च । )
Jain Education International
२५
For Private & Personal Use Only
www.jainelibrary.org