________________
विज्ञप्तित्रिवेण्यां निभालनात्पन्नमालिन्यमलस्पृशहिशोविमलतानिदानतत्तथाविधतीर्थदर्शनसुधासरःसम्पर्केण विशदता नापादयिष्यते तर्हि ' भृते सरसि तृषा, सिद्धे परिवेषितेऽप्यन्ने बुभुक्षा, सति विभवेऽपि दारिद्यं, समुदिते भानौ तमः' इति न्याय आयातः । ततो येन केनापि प्रकारेण यथा कथञ्चिदेषा यात्रा समासूत्र्यते तदा साधु, अन्यथा पुनः क्व वयं क्व च श्रीनगरकोहाख्यं महातीर्थमिति मनोरथोऽस्मन्मनः पूर्वाद्री हिमांशुरिवोदैषीत् । एवं च ते ते श्रावका अपि यात्रायां जातोत्कण्ठा वयमिव भृशं बभूवुः । विशिष्य च तदा
साधुराणासुतश्रेष्ठाः शिष्टाचारानुसारिणः । निवसन्ति त्रयस्तत्र त्रयो वर्गा इवाङ्गिनः ॥ १ ॥ तेषु प्रथमकः सोमो धर्मकार्यधुरन्धरः । द्वितीयः पार्श्वदत्तोऽस्ति हेमस्तु गरिमासदम् ॥ २ ॥ तत्र तद्योग्यतां मत्वा तत्कार्य तेभ्य एव हि । उपदिष्टं तदाऽस्माभिरुत्तमं धुत्तमो ऽर्हति ॥ ३ ॥ ते चैवं चिन्तयांचक्रुस्ततः शुद्धाशया रहः । यायावरैर्धनभारैः स्थावरं पुण्यमयते ॥ ४ ॥ गुरूपदेशाच्चेद्यानां कुर्मोऽत्रावसरे वयम् । निर्मलं सुकृतं कोशे विश्व कीर्तिश्च तादृशी ॥ ५ ॥ इति ध्यात्वा स सोमेन्दुः सबन्धुः साहसाग्रणीः ।
क्षमाश्रमणदानेन यात्रोपक्रममादधे ॥ ६॥ - ततश्च सुमहर्द्धिकः सपरिच्छदो यावता तत्तत्सन्निवेशेषु सङ्घमहाजननिमन्त्रणमहामन्त्रप्रणिधानपुरस्सरं तत्सङ्घसम्महनिकायां प्रवृत्तः, तावता वयमपि तत्रत्य सङ्घाग्रहेण श्रीमाबारषपुरं श्रद्धालगृहशतसङ्गुलं समुपेयुम । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org