________________
विज्ञप्तित्रिवेण्या स्मयं क्षयं नयन्तो ये कुप्रावचनिकाङ्गिनाम् । सम्यग्धर्मोपदेशेन पुनन्त्येनं जनं पुनः ॥ १॥
(चामरबन्धः।) वारम्वारं हरन्ते ये सूर्या इव वचोंऽशुभिः । जगद्दर्वासनाध्वान्तवातं ततं द्रुतन्वतः ॥ २ ॥
(चामरबन्धः।) इति चित्राणि । अपि चाविकलसकलसकलमञ्जुलकविकुलविमलमुखपद्मपद्मनदोद्गच्छदतुच्छपिच्छलबहुलरसपेशलसरस्वतीसुरसरस्वतीविलसत्सरलतरलसमुज्ज्वलाविरलगद्यपद्याद्यमयलक्षणान्वेषिकीप्रकटनाटकालङ्काराद्यानवद्यहृद्यविद्याविलाससुस्थूलकल्लोलमालारङ्गत्तुरङ्गतरङ्गततितरत्कान्तकीर्तितरुणकलहंसिकालाध्यतमा ये शोभन्ते। याँश्च निर्मलगुणपरीतान् सदाऽमलकोपमानमुक्तान् समुज्ज्वलान् सद्वृत्तान् हारानिव हृदयावनिभागान्नापसारयन्ति क्षणमपि गुणगृह्या महान्तः । यैश्च चित्रकृच्चरित्रैर्जगज्जैत्रातिमात्रतरः सम्पदन्धम्भावुकसर्वजनीनस्वास्थ्यभरलुण्टाको विवेकोत्सेककुट्टाकदुर्विधः कुसुमायुधः शान्तदान्तैरपि पराजित्यानङ्गीकृतः ।येभ्यः सदभ्यस्तप्रशस्तवास्तवस्तुत्यपवित्रचरित्रविचित्रशतपत्रपद्मपद्महूदेभ्यः प्रभूतां परिस्तृतस्वर्भूभुवोऽन्तराला विशालामुत्कल्लोलमालां स्फुरत्कीर्तित्रिदशशैवलिनी स्थाने स्थाने श्रुतिपुटाञ्जलिभिः पायं पायं प्रायः के के विबुधविसरास्तुष्टिपुष्टिजुष्टा न समापनीपद्यन्ते । येषु च वर्यचातुर्यगाम्भीर्योदार्यस्थैर्यार्जवमाईवमहिमगरिमादिमा रमणीयास्तत्तद्गुणगणाः कलियुगभयत्रस्ता इव युगपद्वास विद. धति । अपि च
लब्धप्रतिष्ठा नवसु ग्रहेषु ये सूरभूता अपि भूतलेऽस्मिन् । चित्रं न साई विबुधैर्विरोधं हवन्ति विश्वं न च तापयन्ति ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org