________________
प्रथमा वेणिः ।
तपोभिर्दुस्तपैर्यत्तु दुरापं योगिनामपि । तत्सिद्धात्ममयं ब्रह्म येषां वाक्यादपीक्ष्यते ॥ २५ ॥
तार्किकाणां मते ख्याताः ख्यातयः सदसन्मुखाः । सत्ख्यातिरेव येषां तु सिद्धा प्रमाणिनामपि ॥ २६ ॥ यद्वाणीवारिदोऽपूर्वी राजते विश्ववल्लभः । हरत्थेव जगत्तापं शंवरं तु न मुञ्चति ॥ २७ ॥ सत्यातपत्रमिव पादयुगं यदीयं सच्छायमेत्य गततापभरा महीयः ।
सातत्य तोषमवगत्य भवन्ति सन्तः
सातान्विता भुवि नृपा इव संशुभन्तु ॥ १ ॥
( छत्रबन्धः । )
स्फीतसातं वितन्वन्तं शान्तस्वान्तं मतश्रुतम् । गीतवातततं कान्तं सन्ततं तं नुत द्रुतं ॥ १ ॥
( गौमूत्रिका चित्रं षोडशदलपद्मं च । )
वरारावरसासार ! नवराजजरावन ! । रसानुत तनु सारं दयया ततयायद ! ॥
१ ॥
( अर्द्धभ्रमः । )
महनीया मतिमतां महामहिमसंगताः । मतं नतानां ददतां महात्मानः समाहिताः ॥ १ ॥
( बीजपूरबन्धः । )
Jain Education International
मरालीवातिविमला मनोवृत्तिर्यदीयका । मनुते बहुनालीकं कस्मान्न मानसं गता ॥ १ ॥
( आसनबन्धः । )
For Private & Personal Use Only
१३
www.jainelibrary.org