________________
प्रथमा वेणिः । यैः कर्णातिथिभिः प्रमोदजलधिश्चन्द्रैरिवोल्लास्यते
तेषामद्भुतसम्पदा गुणगणानामास्पदं ये परम् ॥ ६ ॥ लोकालोकमहीधरप्रतिहतो भानोः प्रकाशोऽपि हि
विस्फूर्जदद्युतिवज्रिणोऽपि कुलिशं पाथोधिना स्खल्यते । सर्वत्रास्खलितप्रचारमतुलं विभ्राजते यद्यशो.
दुग्धाम्भोध्यवगाहनादिव चिरं गौरं जगल्लङ्घनम् ॥ ७ ॥ ज्योत्स्नोच्छायविनाकृतेव मलिनच्छायेव मुक्तावली ___ साशङ्केव हि दुग्धसिन्धुलहरी स्वर्गापगा निम्नगा । शुक्ता त्यक्तमुदेव तुच्छगरिमैवोच्चैस्तुषारावली
नैर्मल्यातिशयात्परादिह जिता यत्कीर्तिकान्त्या किल ॥ ८॥ क्षारो वारिनिधिर्बुधैर्निगदितो दोषाकरश्चन्द्रमा
विष्णुश्चापलतान्वितोऽपि चपलासङ्गाधिकश्रीर्घनः । देवेन्द्रस्तु सुराधिपोऽपि बहुरुग् भास्वान् विषादी हर
स्तल्केनात्र समं विशुद्धगुणिनो यत्कोपमा करप्यते ॥ ९॥ गिरो येषां मुखोद्भुताः कतकोदसोदराः । कालुष्यक्षपणाक्षेपाच्छोधयन्ति जडाशयान् ॥ १० ॥ व्याख्याक्षणे मुखे येषां स्फीतदन्तद्युतिच्छलात् । माधुर्यं शिक्षितुं वाचः प्रत्यासीदति किं सुधा ? ॥ ११ ॥ सुस्निग्धां मधुरास्वादां येषां दौर्गत्यहारिणीम् । पीत्वा वाचं सुधां चापि युक्तं स्युर्विबुधा जनाः ॥ १२ ॥ द्राक्षाः सङ्कुचिताः काष्ठं जग्राहास्ये सितोपला । यदीयवाक्यमाधुजिता नष्टा सुधाऽपि हि ॥ १३ ॥ अन्तस्थज्ञानकल्पद्रुकुसुमानीव यन्मुखे । सुस्निग्धा मधुराकारा राजन्ते रदनद्युतः ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org