________________
विज्ञप्तित्रिवेण्यां स्वर्गभुक्तावशिष्टस्य धर्मस्यांशा इवाङ्गिनः ॥ ७ ॥ सलज्जाः सदयाः सौम्याः सरूपाः समहोदयाः ।
लोका यत्र निरीक्ष्यन्ते सुषमाकालजा इव ॥ ८ ॥ तत्र पवित्रसुत्रामपुरापारस्मयचयव्ययकरे पुरेजडपरिचयोद्विमा नूनं विहाय कुशेशयं
कमलनिलया देवी येषामवाप पदद्वयम् । स्फुरति नितरां तस्मादेवेन्दिरोल्लसदाशयाः __ तदतिवरिवस्यासक्तानां गृहेषु तनूभृताम् ॥ १॥ सत्यं सन्ति सितोपलाशशिकलासद्धारहूरादयो
मिष्टाः किन्तु यदीयवाग्मधुरिमा कोऽप्यद्भुतो वर्तते । सक्लप्तामृतभोजना इव जना यां कूणिताक्षाः सकृत्
पीत्वा सार्वदिकं लभन्ति सततं सन्तोषपोषं परम् ॥ २ ॥ शाणोत्तीर्णमणीव कान्तिकलिता दातेव चौदार्यभाक्
रम्भावन्मृदुला शरद्विमलिताऽऽशैव प्रसन्नाऽधिकम् । सन्माधुर्यगुणा सितेव सुधया सिक्ता तु सूक्तावली
येषामाननसम्भवा श्रुतिगता काँस्कान्न संमोदयेत् ॥ ३ ॥ जगद्गानन्दरसैकसस्त्रं येषां मुखं निश्चितमिन्दुबिम्बम् । निपीय तद्वागमृतं किमन्यथा सञ्चन्द्रकान्ता बभुरार्द्रितान्तराः ॥४॥ अग्रे सत्यमरूरुपन् सपदि ये स्याद्वादवादद्रुमं
यस्याध्यक्षपरोक्षमानयुगलं मूलं प्रकाण्डं कृपा । शाखाः सप्तनया जिनप्रवचनं पत्रप्रकारं विदुः
तत्त्वज्ञानमुशन्ति पुष्पपटलं मोक्षं तु सम्यक्फलम् ॥५॥ यैः कुन्देन्दुतुषारहारधवलैब्रह्माण्डमाभूष्यते .
यैर्वक्तुं हृदि कल्पितैरिह जनो मूकोऽपि वाङ्मीयते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org