________________
प्रथमा वेणिः।
यमानश्रीकलिकालकेवलिबिरुदविशदावतारप्राप्तचातुर्विद्यमाद्यदनिन्धपारावारपारश्रीजिनशासनाम्बराम्बरमणिसुगृहीतनामधेयसिद्धश्रीहेमसुरिमुखो च्छलदतुच्छाच्छपिच्छलोन्मूर्छच्छुचिरुचिरुचिरामृतच्छटायमाननिस्समाननिरुपमाननिर्विगानप्पानज्ञानवर्द्धमानपरमतत्त्वमयसमयावतानव्याख्यानविशेषनिःशेषनिर्वासिताऽऽनादिकालालीनानवीनसादीनवपीनाहीनदुर्वा. सनाविषापस्मारसारसकल जगज्जन्तुजीवातुकल्पनिर्विकल्पामारिघोषणामि. पोद्घोषिताऽऽकल्पान्तकालकालावस्थाय्यनिवर्तनीयकीर्तनीयकीर्तिकमला. कटाक्षसाक्षात्कृतश्रीकुमारपालभूपालसम्भावितनव्यनव्यभव्यभव्यजनस्पृह. णीयतत्तदुत्तमकरणीयजातिप्रतिभूभूतप्रभूततत्तादृक्षविशदप्रासादस्थाननिध्यानवशोद्भिद्यमानरोमाञ्चनिकायाऽऽधुनिकधार्मिकनिकायविधीयमाननानाविधधर्मोत्सवारम्भसुभगं यजयति जगत्पुराणि पराणि । किञ्च
यत्र हर्येषु धर्थेषु पञ्जरस्थाः शुकादयः । नमस्कारं पठन्तः स्युः पुत्रेभ्योऽपि सतां प्रियाः ॥ १ ॥ सहस्रलिङ्गाख्यसरःसलिलेन सुचित्विषा । यत्रापूर्ण सदाप्याभाद्धनेनेव पुरं च तत् ॥ २ ॥ न्यायमार्गान्वितो यत्र राजा राजेव तज्जनः । तद्वत्प्रामाणिको लोकोऽप्येवमेव व्यवस्थितः ॥ ३ ॥ साधवो यत्र मान्यन्ते दानश्रद्धालुभिर्जनैः । साधुभिश्च यथा कालं तेऽपि धर्मानुशिष्टिताः ॥ ४ ॥ विमानानीव यत्रोच्चैधर्मस्थानानि निश्चितम् । नित्योत्सवानि राजन्ते विबुधप्रीतिदानि च ॥ ५ ॥ माणिक्यमौक्तिकस्वर्णराशीविपणिगाञ्जनः । वीक्ष्य चक्रे रोहणाब्धिमेरूणामागमभ्रमम् ॥ ६ ॥ सधना यत्र च जनाः सदाचाराः ससम्मदाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org