________________
विज्ञप्तित्रिवेण्यां तथा गूर्जरदेशस्योपमानं यदि गूर्जरः॥१॥ यत्र प्रामा इवारामाः सदाशुकविराजिताः ।
निवासा इव कासारा लक्ष्मणश्रेणिसङ्खलाः ॥ २॥ तत्र लसल्लक्ष्मीदेवीनिवासकमलोपमानं अणहिल्लपाटकं नामपत्तनम् । अश्रान्तोद्भवदुत्सवोत्सृतमुदुल्लोलावलीसङ्कुलं ।
रङ्गभूरिसितच्छदं शुभति यत्पद्माकराम्भो भूवि । यत्रोच्चैः स्फुटपुण्डरीकपडलभ्रान्त्या भ्रमचेतना
रम्ये हर्म्यगणे सुधाधवलिते नूनं निलीना रमा ॥ १ ॥ मुक्तामणीविद्रुमशुक्तिशङ्खान् राशीकृतान्वीक्ष्य यदापणेषु । लोकैर्वितत जलावशेषश्चित्रीयमाणैर्हृदये पयोधिः ॥ २॥ अनेकसूर्यावलिशालिमध्यं नानाबुधाढ्यं बहुमङ्गलं च । श्रीदैर्महेशैरमितैः परीतं यत् पत्तनं खं प्रति जाहसीति ॥ ३ ॥ __ सन्नरागमना यत्र मुनिपर्षच्च भूभृताम् ।
. राजहंसा इव जनाः सर्वदा मानसङ्गताः॥ ४ ॥ यत्र च
कलाकीलालकल्लोला लोकाः केलिकुलाकुलाः । कलिकालेऽकलङ्काला लीलां ललुः कलां किल ॥ ५॥
(द्विव्यञ्जनचित्रम् ।) बुधा इव जना यत्र चित्तरङ्गोपशोभिताः ।
मनुष्येशा इवावासा मत्तवारणराजिताः ॥ ६ ॥ किं च
चिरन्तनपुरुषातिशायिभविष्यत्सप्रभप्रभावकश्रावकहृदयशयाखवंगर्वसर्वस्वापहारिहारिचरितत्रिभुवनप्रशंसनीयत्रिभुवनपालदेवकुलकाननो. ल्लासभासनसुरभिसमयानुकारिकाश्मीरदेवीमहासतीसदुदरस्फारवैडूर्यवर्यवसुन्धराखनिसम्भवदतुल्यामूल्यमहाय॑प्रातिहार्यावार्यजनस्तुतापत्नरत्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org