________________
प्रथमा वेणिः।
यद्वा चकास्ति गुरुभक्तिरचिन्त्यशक्तिः
सैव प्रमाणमखिलार्थविधौ ममास्तु ॥ १२ ॥
अस्ति समस्तशस्तवस्तुवास्तुभूतभारतविश्वम्भराविस्तारस्फुरत्तिलकायमानः स्फायमानः सकलसम्पत्या समानः स्पृहणीयतया स्वर्गलोकस्य, सत्पुरुष इव बहुलक्षणभासुरः, नाकलोक इव सुधास्थानसुन्दरः, शब्द इव प्राग्ग्रहरः सर्वविषयाणाम् , नदीपतिरिवेन्दिरासङ्गोल्लसदङ्गमहाशेषनागाधिरूढप्रौढ पुरुषोत्तममहनीयाभ्यन्तरः, सगरभूपालमूर्तिमद्यशोविलासायमानलसद्वीचिवितानेनोदन्वता परिचितपरिसरः, सारः सकलसंसारविस्तारस्य, आकरः सदाचारव्यवहाराणाम् , आश्रयः श्रेयसाम् , सङ्केतास्पदं समस्तशस्यदिश्यसम्पदाम् , आपणो नयनैपुणादिक्रयाणाम् , रोहणो विनयविवेकविचारादिगुणमणिगणानाम् , मध्यप्रदेशस्फारहारायमानार्हद्विता. रोदारो गूर्जरो नामा जनपदः । यस्मिन्नश्रान्तसुकृतकर्मक्षणनिर्माणात्युत्सहिष्णुवर्द्धिष्णुधर्मपुरुषार्थप्रदत्ताशाः प्रशान्तदुरितोपप्लवाः श्रीआहेतधर्मराजराजधान्यः पुरुषायुषजीविन्यः प्रमाः । अपि च वर्णविनाशो व्याकरणेषु, क्षणक्षयिभावस्ताथागतसिद्धान्तेषु, भूतविकृतिवादः सांख्येषु, जडस्वभावत्मजल्पस्तथा छलकौशलोद्भावनं निग्रहस्थानानि चाक्षपादमतीयसिद्धान्तेषु, वक्रचारिता ग्रहगोचरे, ग्रहावेशो राशिषु दृश्यते श्रूयते वा, न च वास्तव्येषु लोकेषु । यत्र तुरङ्गशोभिताः प्रासादा इव मन्दुराः । यत्र च लहरिसकुला नद्य उद्यानभूमयश्च । यत्र च कौटुम्बिकगृहा इव बहुधाना विपणिभागः, व्याकरणप्रबन्धा इव विलसद्बहुव्रीहयः, क्वचिदू दृश्यमानद्विगवश्च, अव्ययीभावानुभावोत्सर्पितक्षेत्रिप्रमोदाः सद्वन्द्वाश्च वप्रप्रदेशाः । किं बहुना ?
व्योमोपमा व्योम्न एव सुधायाश्च यथा सुधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org