________________
प्रथमा वेणिः। मोहाख्यो नृपतिर्विकीर्णहृदधिष्ठानाद्विनिर्झटितो
देवेनेति ततो विभमसकलोपायान्तरोऽयं किल । स्थानप्राप्तिकृते दिवानिशमसौ रागच्छलापिच्छलं ___ यत्पादाब्जयुगं भजत्यभिमतं दत्तां स नेमीश्वरः ॥२७॥ किं भाद्राम्बुधरा अमी समुदिता आश्वासयन्तो जगत् ?
किं वैताः फलभारभुनतनवः प्राप्ता भुवं स्वर्लताः । श्रीवामेयशिरस्ययत्नजनितां छत्रश्रियं बिभ्रत
इत्थं भ्रान्तिकराः स्फुटाः सुमनसां कुर्वन्तु वो मङ्गलम् ॥२८॥ कीदृक्षे हि विधौ भवन्ति विफलाः पुंसा प्रयासाः कृताः?
भानोरुत्तरदक्षिणोभयगतौ के कारणं वर्णिते ? । का विश्वं निजसङ्गमात्प्रकुरुते सौभाग्यभाग्योज्ज्वलं ? को वा सेवकसत्फलः कलियुगे वामेयनेता जयी ॥ २९ ॥
(प्रश्नोत्तरम् ।) श्रीवीरः पुरुषोत्तमः क्षपयतात्पापं नृपश्रेणिका
सेव्याहिद्वितयः क्षमाभरधरः कल्याणकायं दधत् । यः सत्त्यागदयान्वितः प्रविलसत्सद्दर्शनोत्सर्पणा__ तं क्षिप्त्वा नरकं समाधिमुदितं स्वस्थं जगत् संव्यधात् ॥ ३० ॥ अर्हन् सिद्धः प्रबुद्धः प्रकटगुणगणः पारगोऽनङ्गभेदी
वीरो विश्वाधिनाथः किशलयतु स वोऽतुल्यमाङ्गल्यमालाम् । व्योमेवाद्यापि यस्य प्रविदितमहिमोल्लासनं शासनं तचित्रं सूर्याढ्यमप्युज्ज्वलसुशशिकुलं भाति निस्तारकं यत् ॥३१॥
वर्द्धमानजिनेशस्य वचनाय नमोनमः ।
अज्ञानधान्तविध्वंसाद्यदेव दिवसायते ॥ ३२ ॥ दिन्नादितापसहितोऽपि हि तापहारी
रुद्धप्रमादविसरोऽप्यमितप्रमादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org