________________
प्रथमा वेणिः। विलसदतुलशुक्लध्यानसद्दुग्धसिन्धो
रविरललहरीभिः प्रोद्गताभिः प्रकर्षात् । हिमहिमकरगौरा यत्तनुः प्लावितेवाऽ
शुभदशुभभिदे स्यादेवचन्द्रप्रभोऽसौ ॥ १३ ॥ कृपामृताब्धिः सुविधिः समाधि सन्धातुमुत्साहयतां मनो वः । यस्माद्बुधाश्चिन्तितवस्त्ववाप्य तृणाय चिन्तामणिमप्यमंसत ॥१४॥
अभ्रान्तवृत्तिमधुरो हरिणाश्रितोऽयं
भव्याञ् जनानवतु शीतलशीतलांशुः । यबिम्बमुज्ज्वलकलं भृशमीक्षमाणा
लोकत्रयी प्रमदतः कुमुदांबभूव ।। १५ ॥ श्रेयांसः श्रितवत्सलः सृजतु वो नित्यं श्रियं श्रायसी
पञ्चाङ्गप्रणिपातनिम्मितिवशाद्यत्पादपीठाग्रतः । रेजुर्म रजोऽवगुण्ठननिभाद्भालेषु भन्यात्मना
- मेते योग्यतमा इतीव तिलकाः पुण्यश्रिया निम्मिताः ॥१६॥ स्वभूर्भुवःस्थायुकलोकपूज्यः श्रीवासुपूज्यो जयताज्जगत्याम् । सस्पर्द्धयेव श्रमणत्वलक्ष्म्या यस्मिंस्तनुश्रीरपि भाति रक्ता ॥१७॥
कलियुगतया भीष्मग्रीष्मे प्रसर्पति भूतले___ऽजनिषत कृशा आशानद्यो मदीयमनोभुवि । विमल ! तदलं वर्षत्वेषा प्रसादपयोभरं तव पदपरीष्टिस्तत्पूरं सुवृष्टिरिवोच्चकैः ॥ १८ ॥ सभाजनप्रीणन कृत्सभाजनो
महोदयस्थो विलसन्महोदयः । यकः सदाऽनन्तगुणालिनिर्मलो मनःकपिं पातु नताननन्तजित् ॥ १९ ॥
- ( गूढेकक्रियम् ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org