________________
विज्ञप्तित्रिवेण्यां योऽद्विष्टचित्तोऽपि रिपूञ् जघान विरक्तचित्तोऽपि भुनक्ति मुक्तिम् ।। सदाऽभिजातोऽपि हि नाभिजातः स कामितं कामितमातनोतु ॥५॥ महामृगाङ्कः सततं प्रजानां सन्तापनिर्वापकपादसेवः । विस्मेरयन् कौमुदमादरेण जिनेन्द्रचन्द्रोऽजित एष पायात् ॥ ६ ॥
यैः क्षिप्तानि जगन्त्यपायकुहरे प्राप्तावकाशैः पुरा स्थानं नश्च हृतं प्रणेशुरधुना पापाः क्व दोषा इति । तानन्वेष्टुमिव भ्रमन्ति भुवने प्राप्तोदया यद्गणाः
स श्रीमाञ् जिनसम्भवो भवतरुच्छेदे कुठारायताम् ॥ ७ ॥ नन्दत्वसौ श्रीजिनपोऽभिनन्दनो यद्दानशौण्डीर्यगुणैकलिप्सया । प्रविश्य हेमाद्रिदरी सुरद्रुमा भृङ्गस्वरेण प्रसभं जपन्ति किम् ? ॥८॥
भ्रूभङ्गं न बभार भालशिखरे नो शोणिमानं दृशोः
प्रागल्भ्यं हृदये नवा शममये नाङ्गे तथोत्सेकताम् । हत्या मोहभटं तथापि युधि यो नि टयामासिवान् भव्यस्वान्तपुराजिनः स सुमतिर्द्धम्र्मे मतिं वर्द्धयेत् ॥ ९ ॥ शशधरकरैः सायं दूये दिवा तु विहङ्गमै
विदलितमहं स्थानं हेयं तदेतदशर्मदम् । इति सरसिजं तोयं हित्वा किलाङ्कतयाऽभज
ज्जगदभयदं पादं पद्मप्रभस्य, स शर्मणे ॥ १० ॥ भक्तिरागनिभृतेषु मुनीनां मानसेषु चिरवासवशास्किम् ।। रक्तकोकनदरङ्गदभीशुः स्पष्टयत्वभिमतं जिनषष्ठः ॥ ११ ॥ अन्तर्वीप्रसुबोधदीपकलिकोद्भुताञ्जनौघा इव
श्रीसंवेगसमुद्रवीचिविलसल्लीलाप्रकारा इव । रेजुर्यस्य शिरस्युदंशुमणयः पञ्च स्फुरन्तः स्फुटा
भद्राली दृढयेदधं विघटयेद्देवः सुपार्थः स वः ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org