________________
१२
[S
जयपाहुडनाम निमित्तशास्त्रम् ।
प्रथमस्वरसंयुक्ताः । कः प्रथमस्वरः ? अकारः । तेन अकारेण संयुक्ताः । के ते ? · लध्वक्षराः अनभिहता भण्यन्ते । 'कग च ज ट ड त द प ब य ल श सा' इत्येते अनभिहता (a ) संज्ञाः । शेषवर्गास्त्वभिहतसंज्ञा इति प्रतिपक्षत्वाल (ल) भ्यन्ते । एतदनभिहतोत्तरं उत्त[१०३१, पा० १]रेण चरिमेण बिन्दुना युक्तोऽक्षर उत्तरत्वं ब्रजति । अधरेण विसर्जनीयेन युक्तोऽक्षरः अधरत्वं व्रजतीत्यर्थः । एवं षष्ठो भेदस्ततोऽयम् । उत्तरा उक्ताः । उत्तरोत्तराचोक्ताः । उत्तरप्रतिपक्षेणाधरा [अ] युक्ताः । उत्तरोत्तरप्रतिपक्षेणाधराधराः प्रोक्ताः । इत्येवं अष्टप्रकारमुत्त1 राधरव्याख्यानम् ॥ ४६ ॥
}
30
साम्प्रतमनभिघातोत्तरमुच्यते
पढमस (रस)रसंजुत्ता, अणभिहया जे तु ते अणभिहया । उत्तरमधरं वेंति य, संजोएणेव दो चरिमा ॥ ४६ ॥
ह्रस्वस्वरो ह्रस्वासरं (?) बलाबलं सर्वतो विलोक्य चिन्ता नष्ट-मुष्टि- जीव- धातु-मूलयोनिं वा विलोक्य बलाधिक्येनाक्षरे (राणामादिशेन्मतिमान् ॥ ४७ ॥
जीवं जाणसु दोसुत्तरेसु [१० ३१, पा० २] अहरेसु दोसु भण धाओ ( उं) । अहरुत्तरेसु मूलं, उत्तरमधरे तहा धाउं ॥ ४८ ॥
जीवं जानीहि । प्रश्नाक्षराणामादौ पतिते उत्तराक्षरद्वये जीवं, प्रश्नाक्षराणां आदौ पतिते अधराक्षरद्वये धातुं, प्रश्नाक्षराणां आदौ पतिते अधरे द्वितीये चोत्तरेऽनन्तरं पतिते मूलमवगच्छ । [१०३२,पा० १] प्रभाक्षराणा [मा]दौ यदा उत्तरो दृश्यते ततोऽनन्तरं श्रा (चा) धरः । 20 तदाऽपि धातुमेवागच्छ ॥ ४८ ॥
॥ इत्येवं उत्तराधरं प्रकरणं समाप्तम् ॥
[ गाथा ४६-५०
Jain Education International
एवं सरुत्तरादिसु, बलाबलं सबओ पलोएउं ।
चिन्तादीए भावे, जीवाइ व (वि ? ) णिद्दि से मइमं ॥ ४७ ॥
दुविहो खलु अभिघाओ, सहगओ चेव अक्खरा (२) गओ य । सदगओ तिविगप्पो, मंदो मज्झो य तिम्रो य ॥ ४९ ॥
द्विविधोऽभिघातः शब्दगतोऽक्षरगतश्च । तत्र श[ १०३२, पा० २ ]ब्दगतो अनक्षरात्मको
28 Sनेकप्रकारः पटह- सं (शं) ख-भेरी-कुड्य पतन-मुद्गर- जालाभिघातादिलक्षणः । स ट ( त्रि) विकल्पः (स्व)ल्पवे मध्यमो महाचेते (हांश्चेति ) । क्रमसः (शः) आलिंगिताभिधूमितदग्धलक्षणः । अक्ष[र] गतमभिघातमुपरिष्टाद् वक्ष्यति ॥ ४९ ॥
reat पुण दुविहो, होइ पसत्थो य अप्पसत्थो य ।
[r] पत्थ मंदादी, कुबइ आलिंगियादीणि ॥ ५० ॥
स शब्दो द्विविधः - प्रशस्ता (स्तो ) प्रशस्तश्च । वीणा - वेणु - सं ( शं) ख - भेरी- पटहादिगतः प्रशस्तः । कुड्यपत[न]-भाण्डादिभङ्ग-रासभाविशब्दश्वाप्रशस्तः । यः शब्दोऽल्प आलिङ्गितः प्रश
(28)
For Private & Personal Use Only
www.jainelibrary.org