________________
[गाथा ४२-४५]
प्रश्नव्याकरणाख्यं 'अहवा इमं अट्ठविहं उत्तराधरं होइ' सूत्रवचक(न)मेतत् । अथवाऽष्टप्रकारमेतदुत्तराधर भवतीति वचनस्यार्थः।
अक्खरसरसंजोए, बलाबलविसेसओ अणति(हि)घाए । तत्तो य उत्तरोत्तर, अहराअ(5)हर अट्ठमं जाणे ॥ ४२ ॥
साम्प्रतं गाथार्थमु(र्थ उ)च्यते-स्वरोत्तरं प्रथम, अक्षरोत्तरं द्वितीय, संयोगोत्तरं, बलाब- 5 लोत्तरं, विभागोत्तरं, अनभिप० २९,पा. १हतोत्तरं, [उत्तरं,] उत्तरोत्तरं चेति । एवमधरमपि अष्टप्रकारमेव सप्रतिपक्षत्वाद् वस्तुम(न:)स्वराधरं, अक्षराधरं, संयोगाधरं; [बलाबलाधर, विभागाधरं] अनभिहताधरं, अधरं, अधराधरं चेति ॥ ४२ ॥
हस्सस(स्स)रुत्तरं अक्खरुत्तरं उत्तराख(रक्ख)रा सबे । हस्सस(स्स)रसंजुत्ता, संजोएणुत्तरा लहुया ॥ ४३ ॥
अत्र स्वरोत्तरमुच्यते गाथाया अवयवेनाद्येन । ह्रस्वस्वरोत्तरम् । के ह्रस्वाः स्वराः ? 'अ इए ओ' इत्येते चत्वारः । अक्खरुत्तरं उत्तरक्खरा सवे । क्वे (के) च ते ? प्रथम-तृतीयवर्गीया गृह्यन्ते । साम्प्रतं संयोगोत्तरमुच्यते-हस्वस्वरसंयुक्ता ला(ल)घवो वर्णाः 'कग च जट डत दपब य ल श सा' इत्येते । यथा-[प० २९, पा० २] 'क कि के को, ग गिगे गो, च चिचे चो, ज जिजे जो' इत्यादि संयोगोत्तरम् ॥ ४३ ।।
इदानी विभागोत्तरं क्रममुलक्योच्यते, संयोगस्य प्रक्रान्तत्वात् - गरुयक्खरा य सबे, उत्तरसरसंजुआ विभाएणं ।
सो ठवइ उत्तरो खलु, होति अ से तिणि या(आ)देसा ॥ ४४ ॥
गुर्वा(क्षरा उत्ता द्वितीय-चतुर्थवर्गीयाः । से उतरवरसंयुताः । यथा- 'ख खि खे खो घधि घे घो। इत्यादिविभागेनोत्तराः । विभागो वदनं अंस(श) इत्यनान्तरम् । यावता 20 हखस्वरसंयोगः । एतावता अंसे(शे)नोत्तरत्वं भजन्तो मुख्यतयाधरा एव । तस्मात् स्वर आदेशत्रयविभाप० ३०, पा० १गेन भवति । लघुस्वराः, हस्वाः, उत्तराश्चेति । शेषा दु(दीर्घाः, गुरु(र)वः, अधराश्चेति । एवं विभागोत्तरम् ॥ ४४ ॥
जो उत्तरेण अहरो, अभिहणंतो ठ(य) उत्तरो होइ । अहरेण उत्तरो वा, बलाबलं उत्तरं एयं ॥ ४५ ॥
य उत्तरेणाधरः अभिहतः। उत्तरस्याबलीयस्त्वात् । तद्यथा- 'खक' अत्र खकारः आलिंगिता, कखा(का)रस्यालिंगितत्वात् । एका संख्या हसति । हसी(सितैकसंख्या(ख्य)श्च, खका(रः) कै(क)कारो भवति । प्रतिपन्नश्चोत्तरमावं खकारो(रः,) अबलत्वात् । [त]था अधरेणाभिहन्यमान उत्तरोत्तरो भवति । यथा- 'ग घ' । अत्र घकारोऽभिधूमिकः । गकारस्य संख्या
पि०३०,पा०२ यमपनयन्ति(ति) । तु(त्रि)संख्यत्वादि] गकारस्य । हसिते च संख्याद्वये • अबलत्वात् । गकारः ककारत्वमापन्न इति । एवमन्यत्रापि बलाबलिनोत्तरं परमम् ॥४५॥
(27)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org