________________
गाथा ५१-५३ ]
प्रभव्याकरणाख्यं
१३
स्तो वाऽप्रशस्तो वेति । मध्यमो यः शब्दो [१०३३, पा० १]ऽभिधू मितसंज्ञः प्रशस्तः, अप्रशस्तो वा । एवं प्रशस्तः, अप्रशस्तो वा यः शब्दस्तीत्रः स दुग्धसंज्ञः । प्रशस्तो यः शब्दोऽल्पः सोऽल्पफलं ददाति, स्थिरं च करोति । प्रशस्तो यः शब्दो मध्यमः स मध्यमफलं ददाति, मध्यमं स्थैर्य करोति । प्रशस्तो यः शब्दस्तीत्रः स महत् फलं करोति, स्थैर्यं च तस्याल्पकालमिति । अप्रशस्तः यः शब्दोऽल्पः सोऽल्पमान्द्यं करोति, स्थैर्यं च तस्य मान्द्यं करोति । अप्रशस्तो यः शब्दो मध्यमः s स मध्यममान्धं करोति, मध्यमं च स्थैर्यं मान्यस्य करोति । अप्रशस्तो यः शब्दः तीव्रः स महामान्धं करोति, अवस्थानं च त[प०३३, पा० २] स्य सान्द्यस्याल्पकालमित्येतदपि शुभाशुभमल्पमध्यम-महत्त्वेन द्र[ष्ट]व्यम् । एवं शब्दाभिघातः ॥ ५० ॥
अक्षराभिघातार्थः -
बि-उत्थ-पंचमाणं, वग्गाणं अक्खरा अभिहणंति ।
एक्कुत्तरिया य सरा, अणभिहया सेसया वग्गा ॥ ५१ ॥
द्वितीय- चतुर्थ- पचमवर्णैः प्रथम-तृतीयौ वर्गावभिहन्ये १०३४, पा० १] ते । एकान्तरितास्व (च) स्वरा[:] के भण्यन्ते ? इत्यत्रोच्यते - यद्यप्येकान्तरिता बहवः, तथापि 'आ ई ऊ ' कारच एते त्रय एकान्तरिता[:] प्रथम - तृतीय वर्गा[व] भिन्नन्ति । प्रथम - तृतीय वर्गा ह्रस्वस्वराश्च चत्वार एते परस्परं नाभिन्नन्ति ॥ ५१ ॥
अभिया अनि (याभि) हया वा, पिल्लिज्जंता उ आभिघा[ १०३४, ०२]तीहि । आलिंगियाभिधूमितदढं ( ) व लहंति ते नामं ॥ ५२ ॥
Jain Education International
20
अनभिहता वर्गा उक्ता अभिहताच एते अनभिहता वा के ते प्रश्नाक्षरा [] ? तेषां प्रश्नाक्षराणां स्थापितानां किमपि घातोऽस्ति नास्ति च इति चिन्त्यम् । यदा प्रभाक्षराणां परस्पराभिघात उच्यते तदा प्रिथमाक्षरद्वितीयाक्षर स्त्रि (स्तु) तीयाक्षरमभिहन्ति । तृतीयाक्षरं चतुर्थाक्षरं अभिहन्ति । एवं चतुर्थाक्षरं पञ्चमाक्षरं पञ्चमं षष्ठः, षष्ठं सप्तमः, सप्तमो (?) ऽभिहन्त्यभिघाते सति । यो यस्यानन्तरं स तमिति । अभिघातस्यालिङ्गिताभि [ धूमि] तदग्धलक्षणमुपरि[ १० ३५, पा० १]ष्टाद् विस्तरेण व्याख्यास्यति । यदा प्रभाक्षराः सर्वे परस्परमभिहताः, तदा अप्रधाना निफ (फ) लाख (च) भवन्तीति ॥ ५२ ॥
प्राकू तावत् स्वराभिघाता उच्यन्ते
अणवि (भि)ह [य] अभिहया वा अंतरदीहस ( स्स) रेहि संजुत्ता । अभिधूम (मि) यंति लहुया, दहंति गरुया वि ते चेव ॥ ५३ ॥
अनभिहता अभिहता वा ये प्रभाक्षराः । अथवा प्रथम- तृतीयौ वर्गावनभिहतसंज्ञौ । शेषास्त्वभिहतसंज्ञाः । एते अन्तर दीर्घा (र्घ) स्वरयुक्ताः । के ते अन्तरदीर्घ स्वराः ? आकारः, ईकारः, ऊकारश्चेति एते त्रयः । एतैरन्तरदीर्घस्वरैः संयुक्ता अभिधूम्यन्ते [१० ३५, पा० २] अग्रतो नाम (न) न्तरमवस्थितैः । के ते लघ्वक्षराः ? 'कग च ज ट ड तदपबयलश सा' इत्येते चतुर्दश । आकारेण ईकारेण ऊकारेण च संयुक्ता अग्रतो वाऽनन्तरमवस्थितैर्दह्यन्ते गुर्वा (र्व)++ एतद्विदण्डान्तर्गतः पाठो भ्रष्टप्रायो दृश्यते ।
(29)
10
For Private & Personal Use Only
15
25
www.jainelibrary.org