________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २१-२५] जाणे सवग्गगरू(गुरु)ए, जोणी जा जस्स अप्पणातणिय । परवग्गक्खरठाए, जो उवरि तस्स सा जोणी ॥ २१ ॥
जानीहि स्ववर्गाक्षरेणाक्षरो गुरुय(य)त्र यथा-'क्ख ग्घ' आभ्यां जीवो वक्तव्यः । 'त्त त्थ' आभ्यां धातुव(ब)क्तव्यः । 'हनन्ल ना(?) एवमादिभिर्मूलम् । परवर्गेणापि योऽक्षरो । गुरुर्य उपरिस्थितस्ताप० १४, पा० २]स्य सा योनिः। निदर्शनं-'ग्व ड्घ श्व(?)' इत्येवमादयो यथासंख्येन जीवधातुमूलानि ॥ २१ ॥
आइल्ला चत्तारि वि, जीवा पयडी हवंति ठाणाई। पंचमछट्ठा धाओ, मूलपयडी य दो चरिमा ॥ २२ ॥
आद्या जीवस्वराः] चत्वारः । 'अइ एउ'कारो वर्णागत एवानो(तो) न गृहीतः । एते "जीवाक्षराणामुपरिगता नि(नि:)[प० १५, पा० १]संस(श)यं जीवमेव दर्शयन्ति । एता(ते) एव जीवस्वराः जीवप्रकृत्या धात्वक्षराणामुपरिगता जीवधातुं कुर्वन्ति । मूलाक्षराणामुपरिगता जीवमुलं दर्शयन्ति । जीवमूल-जीवधात्वोर्लक्षणं प्रागुक्तमिति । पंचम उकार(र.), षष्ठ ऊकारः, एतौ द्वौ धातुस्वरौ धात्वक्षराणामधोगतो धातुमेव दर्शयतः। (प०१५, पा० २] 'अंधातुस्वरश्चरिमः केवलो धातुमेव कथयति । 'अ' चरिमो जीवस्वरः केवलो जीवमेव कथयति । पूर्वोक्तानां ॥ जीव(वा)क्षराणामुपरिगतो चरिमसंज्ञानुस्वारो जीवमेव कथयति । तत्रस्थस्तदात्मको भवति। धात्वक्षराणामुपरिगतोऽनुस्वारो धातुमेव कथयति । मूलाक्षरोपरिगतोऽनुस्वारो मूलं दर्शयति । 'अ' चरिमसंज्ञो विसर्ग[B] जीवाक्षराणामन्यतमस्याग्रस्थित(तो)जीवमुपदर्शयति । धात्वक्षराग्रतो धातुं दर्शयति । मूलाक्षराणामन्यतमस्याग्रतो व्यवस्थितो विसर्गः मूल]मेव दर्शयति । चरिमसंज्ञत्वं त(त्रि)ध्वपि सह प० १६, पा० १]सं(शं) भवतीति । सामान्ययोनि(निः) समाप्ता ॥ २२ ॥
सी(शि)क्षाक्षरविभागार्थ प्रयोजनत्वाच्च तदुपन्यासःउर-कंठ-जीहमूला तालबा तह य उद्धतालवा । दंता उट्ठा अणुणासिया य सुच्चखा(मुक्ख)रा चेव ॥ २३ ॥
नव स्थानानि वर्णानां तथोत्पत्तेः । उरः (उरस्याः), कण्ठ्याः, जिह्वामूलीयाः, तालव्याः, अर्द्धतालव्याः, दन्याः, औष्ट्याः, अनुनासिकाः, मूर्धन्याश्चेति नवस्थानान्यक्षराणीति गाथार्थः ॥ २३ ॥
सविसग्गो य अकारो, उकारो (?उरो) हकारो य जो हवइ हस्सो। हस्सस(स्स)रा य कंठा, जीहामूला क ख ग घा य॥ २४ ॥
सर्व(वि)सर्गः, अकारः, हकारश्व, द्वावेतौ उ(र)स्या ज्ञातव्यो। हस्वस्वराः [प० १६, पा० २] अइए उ चत्वारोऽप्येते कण्ठ्याः । 'क ख ग घ' इत्येते चत्वार(रो) जिह्वामूलीयाः ॥ २४ ॥
सत्तट्ठआ(मा)ण पढमा, तालबा च छ ज झा य चत्तारि । ट ठ ड ढ बीओ य सरो, हवंति खलु मुद्धतालचा ॥ २५ ॥ प्रथमवर्गस्य सप्तमो यकार(रः), यद्वा सप्तमवर्गस्य प्रथमो यकारः, अष्टमवर्गस्य प्रथमः
(22)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org