________________
३३०
पिण्डनियुक्तिः-मृत्लसूत्र - वृ. स्थापितं विवाहदिनं किलाप्राप्त-यथाविहारक्रममनागत अवसरण' साधुसमुदायरूपे भविष्यति, ततोनकिमपिमदीयंविवाहसत्कंसाधूनामुपकरिष्यतीतिकृत्वाविवाहस्योत्सर्पणकरोति.साधुसमागमकाल एव करतीत्यर्थः। उक्ता बादरा प्राभूतिका। सम्प्रति द्विविधाया अप्यवसप्पणोत्सर्पणरूपायाः कतार
मू. १३१७/२) तंपागडमियरं वा करेइ उज्जू अनुज्जू वा।।
वृ. 'नाम' अवष्वष्कगोत्ष्वष्कणरूपां द्विविधामपि ऋजुः प्रकटं करोति, सकलजननिवेदनेन करोति, अनृजुरितरत-प्रच्छन्नं, यथा न कोऽपि नानाति भावः, तत्र यदि प्रकटं करोति तर्हि तां जनपरम्परात एव ज्ञात्वा परिहरन्ति, अथाप्रकटं तर्हि निपुणं शोधयित्वा वर्जयन्ति, निपुणशोधनेऽपि यदि कथमपिनपरिज्ञानं भवति तदा न कश्चिद्दोषः, परिणामस्य शुद्धत्त्वात् ॥ अथ किमर्थं बादरमवष्वष्कणादिकं करोति?, तदाह. __मू. (३१८) मंगलहेउं पुन्नट्टया व ओसक्कियं दुहा फ्गयं।
उस्यक्कियपि किंति य पट्टे सिढे विवज्जति॥ वृ. 'प्रकृतं' विवाहादिकं द्विधा' द्वाभ्यां प्रकाराभ्यामवध्वष्कितं भवति. तद्यथा-'मङ्गलहताः' वीवाह गृहस्थ साधुचरण स्पर्शनतेभ्यो दानंचमङ्गलायेतिकृत्वा, यद्वा-पुण्यार्थम्, एवमुत्वष्कितमपि द्विधा.ततो निपुगपृच्छं किमिदम् ? इति पृष्टे गृहस्थेन च यथावस्थिते कथिते तीवाहसत्कं परिहरन्ति. मा भूबादरप्राभृतिकादोषानुषङ्ग इति। ये तु न परिहरन्तितेषां दोषमाहमू. (३१९) पाहुडिभत्तं भुंजइन पडिक्कमए अ तस्स ठाणस्स।
एमेव अडइ बोडो लुक्कविलुक्का जह कवाडो॥ वृ. यः प्राभृतिकाभक्तं भुङ्क्ते नच तस्मात् प्राभृतिकापरिभोगरूपात स्थानात्प्रतिक्रामति स बोडः मुण्ड एवमेव-निप्फलमटति यथा लुश्चितविलुश्चितकपोतः। उक्तं प्राभृतिकाद्वारम्, अथ प्रादष्करणद्वार
लोयविरलुत्तमंगंतवोकिसं जल्लखरियसरीरं।
जुगमेत्तंतरदिदि अतुरियचवलं सगिहमित॥ मू. (३२१) दद्णय अनगारं सड्डी संवेगमागया काइ।
विपुलन्नपाण घेत्तूण निग्गया निग्गओ सोऽवि॥ म. (३२२) नीयद्वारंमि वरे न सुज्झई एसणत्तिकाऊणं |
नीहमिए अगारी अच्छड़ विलिया व गहिएणं ।। मू. (३२३) चरणकरणानसंमि य अन्नंमिय आगए गहिय पुच्छा।
इहलोगंपरलोग कहइ चइउं इमं लागं॥ मू. (३२४) नीयवारंमि घर भिक्ग्वं निच्छंति एसणासमिया।
जं पुच्छसि मज्झ कह कप्पइ लिंगावावीऽहं ।। मू. (३२५)
साहुगुणेसणकहणं आउट्टा तंमि तिप्पइ तहेव।
कुक्कुडि चरंति एए वयं तु चिन्नव्वया बीओ॥ वृ.काचित् श्राविका अनगारं' माधुमकाकिविहारिणण लाचविग्लोत्तमाङ्गम. अवात्तमाङ्गशब्दनात्तमा - इस्था केशाउच्यन्ते,ततोऽयमर्थः-लोचनविरलोत्तमाङ्गेकशंतपःकृशंमनकलुषितशरीरंयुगमात्रान्तरन्यस्तदृष्टिम् अत्वरितमचपलं स्वगृहमागच्छन्तं दृष्ट्रा संवेगमागता, ततो गृहमध्ये विपुलं भक्तं पानं च गृहीत्वा गृहमध्याद्विर्निर्गता, साऽपिचसाधुनींचद्वारऽस्मिनगृहेनशुध्यतिममैषणेतिकृत्वाततःस्थानादिनिर्जगाम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org