________________
३१८
पिण्डनियुक्तिः-मूलसूत्रं मू. (२६०) मा एयं दहि इमं पुट्ट सिटुंमितं परिहरंति।
जं दिन्नतं दिन्नं मा संपड् देहि गेहति ॥ वृ. साधुनिमित्तं कुतोऽपि स्थानाद भिक्षामाददती कयाचिन्निषिध्यते-मैतहेहि, किन्त्विदं विवक्षितभाजनस्थं देहिः तत एवं कृते निषेधिते साधुः पृच्छति-किमेतन्निषिध्यते? किंवा इदंदाप्यते? इति, ततः सा प्राह-इदमेव दानायकल्पितं. नेदमिति ततएवं शिष्ट' कथिते साधवस्तत्परिहरन्ति, यदिपनर्यहत्तं तहत्तंमा शेषं सम्प्रति दद्यादिति निषिध्यात्मार्थीकृतमाद्देशिकं भवति तदा तत्कल्पत इतिकृत्वा गृह्णन्ति, तदेवमुक्त मुद्दिष्टौद्देशिकं । सम्प्रति कृतौदेशिकस्य सम्भवहेतून स्वरूपं च प्रतिपादयतिमू. (२६१) रसभायणहेउं वा मा कुच्छिहिई सुहं व दाहामि।
___ दहिमाई आयत्तं करेइ कूरं कडं एयं॥ मू. (२६२) . मा काहंति अवरुणं परिक्ट्टलियंव दिज्जइ सुहं तु ।
वियडेन फाणिएण व निद्रेण समं तु वटुंति॥ वृ. रसेन'दध्यादिनारुद्धिमदंभाजनंतस्मादेतेनदध्यादिनायदुद्धरितंशाल्योदनादितत् करम्बीकृत्य रिक्त मिदंभाजनं करोमि येनान्य प्रयोजनमनेन क्रियते इति रसभाजनहेतोः. यद्वा-इदं दध्यादिनाऽमिश्रितं कोथिष्यति,नचकुथितंपाखण्ड्यादिभ्योदातुंशक्यते,यद्वा-दध्यादिसम्मिश्रमेकेनैवप्रयासेनसुखंदीयते, इत्यादिना कारणजातेन 'दध्याद्ययत्तं दध्यवदिसम्मिश्रंकरोति 'कूरम्' ओदनम्, एतत् कृतं ज्ञातव्यं, तथा यदि भिन्नभिन्नमोदकाशोकवादिचूर्णीदस्यिामि ततो मे पाखण्ड्यादयः ‘अवर्णम्' अश्लाघां करिष्यन्ति, यद्वा- परिकट्टलितम्' एकत्र पिण्डकृतं सुखेन दीयते, अन्यथा क्रमेण मोदकाशोकवादिचूर्णीः स्वस्वथानादानीयानीया दाने भूयान् गमनागमनप्रयासो भवति, अपान्तराले वा सा चूर्णिहस्तात् क्षरित्वा पतति, ततो 'विकटेन' मद्येन देशविशेषापेक्षमेतत्, यद्वा- ‘फाणितेन' कक्कवादिना यद्वा स्निग्धेन' प्रतादिनामोदकचूण्ांदिसमं वर्त्तयन्ति' पिण्डतयाबघ्नन्ति।अत्रद्वयोरपिगाथयोः पूर्वार्द्धाभ्यांसम्भवहतव उक्ताः, उत्तरार्द्धाभ्यां तु स्वरूपमा सम्प्रति कमौदिशिकस्य सम्भवहेतून स्वरूपं. म. (२६३) एमेव य कम्मंमिऽवि उण्हवणे नवरितत्थ नाणत्तं।
तावियविलीनएणं मोयगचुन्नीपुणकरणं॥ वृ.यथाकृतस्यसम्भवःस्वरूपंचोक्तमएवं कर्मण्यपिद्रष्टव्यं नवरंतत्रकर्मणि उष्णापन' उष्णीकरणे नानात्वं' विशेषः. तथाहि-तापितविलीनेन' तापितेन विलीनेन च गुडादिना मोदकचूयाः पुनोदकत्वेन करणं नान्यथा, तथा तुवर्यादिभक्त मपि रात्र्युषितं द्वितीयदिन भूयः संस्कारापादनेन कर्मतया निष्पाद्यमानं नाग्निमन्तरण निष्पाद्यत तताऽवश्यं कर्मण्युषणापन नानात्वम् । सम्प्रत्यत्रैव कल्प्याकल्प्यविधिमाहमू. (२६४) अमुगति पुनो र दाहमकप्पं तमार कप्प।
... खते अंतो बाहिँ काल सुइब्वं परेव्वं वा॥ वृ.भिक्षार्थप्रविष्टंसा,प्रतियदिगृहस्थोभणति-यथाऽन्यस्मिन्गृहेविहृत्यव्यावर्तमानेनत्वयाभूयोऽपि मदगृहसमादातितहितन्नकल्पते.कद्दिशिकत्वान, आरात्'भृपःपाकाराभादकपुनःकल्ल्यं दाषाभावान, तथा क्षेत्रेऽन्तर्बहिवा काले श्वस्तनं परतरदिनभवं वाऽकल्प्यमारतः, कल्प्यम, इयमत्र भावना यद् गृहस्यातबहिर्वा मोदकचूादिकं मोदकादितयोपस्कारिष्यामि कालविवक्षायां यदद्य श्वः परतर वा दिने भूयोऽपिपक्ष्यामितत्तुभ्यं दास्यामीत्युक्त तथैव चेत्कृत्वा ददाति ततो न कल्पते, भूयोऽपि पाकाद, आरत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org