________________
मलं-२४६
३१५
एसणजुत्ता होज्जा गोणीवच्छा गवत्तिव्व॥ . वृ. इह साधुः ‘गोचरगतः भिक्षार्थं प्रविष्टः सन ‘श्दादिषु' शब्दरूपरसादिषु मृच्छा न कुर्यात्. किन्त्वेषणायुक्त उद्गमादिदोषगेवषणाभियुक्तोभवेत. यथा गोवत्सः ‘गवत्तिव्य'त्ति गोभक्त इव ।। मू. (२४७) ऊसव मंडणवग्गा न पाणियं वच्छए न वा चारि।
वणियागम अवरराह वच्छगरडणं खरंडणया॥ म. (२४८) पंचविहविसयसोक्खक्वी वह समहियं गिह तंत्।
न गणेइ गोणिवच्छो मुच्छिय गढिओ गवत्तंमि ।। वृ.गुणालयंनागनगरं,तत्रसागरदत्तोनामश्रेष्ठीतस्यभार्या श्रीमतीनामा.श्रेष्ठिनाचपूर्वतरंजीणमन्दिरं भक्त्वा प्रधानतरं मन्दिरं कारयामासे, तस्य च चत्वारस्तनयाः, तद्यथा-गुणचन्द्रो गुणसेनो गुणचूडो गुणशेखरच एतेषांचतनयानांक्रमेण चतराइमावध्वः, तद्यथा-प्रियङ्गलतिका प्रियङ्गचिका प्रियङ्गसारिका च,कालनचगच्छताश्रष्ठिनोभार्यामरणम्पजगाम ततःश्रेष्ठिना प्रियङ्गलतिकवसर्वगृहतप्ता निरापिता.गह च सवत्सा गाविद्यत, तत्र गौर्दिबसे बहिर्गत्वा चरति. वत्सस्तु गृह एव बद्धोऽवतिष्ठते, तस्मै च चारिं पानीयं चचतम्रोऽपिवध्वोयथायोगंप्रयच्छन्ति। अन्यदाचगुणचन्द्रप्रियङ्गुलतिकापुत्रस्यगुणसागरस्यविवाहदिवस उपतस्थे ततस्ताःसर्वा अपिवध्वस्तस्मिन्दिनेसविशेषमाभरणविभूषिताःस्वपरमणौडनादिकरणव्याप्ता अभूवन. ततो वत्सस्तासां विस्मृतिंगतो, न कयाचिदपि तस्मै पानीयादि ढौकितं. ततो मध्याह्ने श्रेष्ठी यत्र प्रदेशे वत्सो वर्तते तत्र कथमपि समायातः. वत्सोऽपि च श्रेष्ठिनमायान्तं पश्यन्नारटितुमारब्धवान. ततो जज्ञ श्रेष्ठिना-यथाऽद्यापि वत्सा बभक्षितस्तिष्ठती ततः कुपितेन तेन ताः सर्वा अपि पुत्रवध्वी निर्भर्त्सयामासिरे, ततस्त्वरितं प्रियङ्गुलतिका अन्या च यथायोगं चारिं पानीयं च गृहीत्वा वत्साभिमुखं चचाल. वत्सश्च ताभिः सुरसुन्दरीभिरिव समलङकृतमपि तादृशं गृहं नावलोकते. नापिताःसरागदृष्टया वधूः परिभावयति. किन्तु तामेव केवलां चारिं पानीयं वा समानीयमानं सम्यक् परिभावयति।
सूत्रं सुगम, नवरं पञ्चविह' इत्यादि, पचविधविषयसौख्यस्य खनय इव खनयो या वध्वस्ताभिः 'समधिकम' अतिशयेन रमणीयतयाअधिकतरं तद्गृहं नगणयति'नदृष्टया परिभावयति.नापितावधूएवं साधुरपि भिक्षार्थमटन्न रमाया रमणीरवलोकयेत, नापि गीतादिषु चित्तं निबन्धीयात. किन्तु भिक्षामात्रानयनदानाधुपयुक्तो भवेत, तथा च सति जाम्यति शुद्धमशुद्धं वा भिक्षाटिकम । तथा चाह. मू. (२४९) गमनागमनुक्खव भासिय सायाइइंदियाउत्ता। .
एरणमनसणं वा तह जाणइ तम्मणो समणा।। १. गमन साधाभिक्षादानार्थं भिक्षानयनाय दाच्या वजनम 'आगमनं भिक्षा गृहीत्वा साधारभिमुख चलनम उत्क्षपः' भाजनादीनामध्वमुत्पाटनम, उपनक्षणमंतत, तन निक्षेपपरिग्रहः. ततो गमनादिपदानां समाहाराद्वन्द्वःतस्मिन तथा भाषितषु नल्पितषुदहिभिक्षामस्मैसाधवइत्यादिरूपेषु श्रोत्रादिभिरिन्द्रियरुपयुक्तः, तथावत्सइव तन्मनाः स्वयोग्यभक्त पानीयपरिभावनमनाःसर्ने थमाएषणामनेषणांवासम्यग जानानि.तता न कश्चिदोषः। उक्तमाघाद्दशिक, सम्प्रति विभागाद्दशकं बिभणिषुःप्रथमतः तस्यसम्भवमाहमू. (२५०) महईए संखडीए उव्वरियं कूरवंजणाईयं।
परं दट्टण गिही भणइ इमं देहि पुण्णट्टा ।। वृ. इह सडिर्नाम विवाहादिकं प्रयकरणं. सझंड्यन्ते-क्यापाद्यन्ते प्राणिनोऽस्यामिति सङ्घडिरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org