________________
मूलं-२३० शिखरानुकारि जिनमन्दिरं कारयित्वातत्रयुगादिजिनप्रतिमांप्रतिष्ठापितवान, ततः सङ्घभाज्यं दापयितुमा रब्धम् । इतथप्रत्यासन्न कस्मिंश्चिदग्रामे कोऽपिसाधुवेषविडम्बकःसाधुवर्तते. तेन चजनपरम्परयाशुश्रुवे यथा शतमुखपरे गुणचन्द्रः श्रेष्ठी सङ्घभोज्यमद्य ददातीति, ततः स तद्ग्रहणाय सत्वरमाजगाम, सङ्घभक्त चसर्वदत्तं, तेन च श्रेष्ठीयाचितो यथा मह्यं देहि, श्रेष्ठिनाच चन्द्रिकाऽभ्यधायि. देहिसाधवेऽस्मैभक्तमिति, साप्रत्युवाच-दत्तं सवनकिमपीदानींवर्ततततःश्रेष्ठिनासापुनरप्यभाणि-देहिनिजरसवतीमध्यात्परिपूर्णमरमाथिति,ततःसाशाल्योदनमोदकादिपरिपूर्णमदात्, साधुश्च सङ्घभक्त मितिबुद्धयापरिगृह्यस्वोपाश्रये भुक्त वान, ततः स शुद्धमपि भुञ्जान आधाकर्मग्रहणपरिणामवशादाधाकर्मपरिभोगजनितेन कर्मणा बद्धः। एवमन्योऽपि वेदितव्यः. सूत्रसुगम, नवरं देहिमज्झंतिगाउत्तिभार्यया दत्तमित्युक्ते श्रेष्ठी बभाणदेहि ‘मम मध्यात्' मदीयभोजनमध्यात्. दत्ते च स्वादु मिष्टमिदं सङ्घभक्त मिति भुञ्जनो विचिन्तयति, ततो 'लग्नः' आधाकर्मपरिभोगननिताकर्मणाबद्रः। तदेवम आधाकम्मपरिणओ' इत्यादिकथानकेनभावितं. मू. (२३१) मासियपारणगठ्ठा गमनं आसन्नगामगे खमंगे।
सडी पायसकरणं कयाइ अग्लेज्जिहीं खमओ॥ म. (२३२) खल्लगमल्लगलेच्छारियाणि डिभग निभच्छणं च रुंटणया)
हंदि समणत्ति पायस घयगुलजुय जावणट्टाए। मू. (२३३) एगंतमवक्कमणं जइ साहू इज्ज होज्ज तिन्नोमि।
तनुकोद्वंमि अमुच्छा भुत्तमि य केवलं नाणं॥ वृ.पोतनपुरंनामनगर,तत्रपश्रमिःसाधुशतैःपरिवृतायथागमविहरन्तोरत्नाकरनामानःसूरयःसमाययुः, तस्माश्च साधुपञ्चशत्या मध्ये प्रियङ्कारो नाम क्षापकः स च मासमासपर्यन्ते पारणकं विदधाति, ततो मासक्षपणपर्यन्तेमाकोऽपिमदीयंपारणकमवबुध्याधाकम्मादिकंकादित्यज्ञातएवप्रत्यासन्नेग्रामेपारणार्थ व्रजामिति चेतस विचिन्त्य प्रत्यासन्ने क्वचिद गयामे जगाम। तत्र च यशोमतिर्नाम श्राविका, तया च तस्य क्षपकस्य मासक्षपणकं पारणकदिनं च जनपरम्परया श्रुतं, ततस्तया तस्मिन् पारणकदिने कदाचिदद्य स क्षपकोऽत्रपारणककरणायसमागच्छेदितिबद्ध्यापरमभक्ति वशतो विशिष्टशालितण्डुलैः पायसमपच्यत, घृतगुडादीनिचोपबृहकद्रव्याणिपयत्यासन्नीकृतानि, ततोमासाधुःपायसमुत्तमंद्रव्यमितिकृत्वाऽऽकर्मशङ्का कार्षीदितिमातृस्थानतोक्टादिपत्रैः कृतेषुशरावाकारेषुभाजनेषु डिम्भयोग्यास्तोकास्तोकाक्षरेयीप्रक्षिप्ता, भणिताश्च डिम्भा यथा रे बालकाः! यदा क्षपकः साधुरीदृशस्तादृशो वा समायाति तदा यूयं भणत हे अम्त्र! प्रभृताऽस्माकंक्षरया परिवषिता ततो न शक्नुमा भाक्तम, एवं चाक्त ऽहं युष्मानिर्भर्त्सयिष्यामि, तता यूयं भणत किं दिन दिन पायसमुपस्क्रियत? एवं च बालकप शिक्षितषु तस्मिन्नव प्रस्ताव सक्षपका भिक्षामटन कथमपितस्याएवगृहप्रथमतानगाम,ततःसायशामनिरन्तःसमुल्लसत्परमभक्ति मांसाधोःकाऽपिशाभूदिति बहिरादरमकुर्वतीयथास्वभाव-मवतिष्ठत, बालकाश्चयथाशिक्षितंभणितुंप्रवृत्ताः, तथैव चतयानि त्सिंताः, ततःसरूषवानादरपस्याक्षपकोऽपितया बभण. यथाऽमित्ताबालकाःपायसमपिनतेभ्या रोचते,ततो यदि युष्मभ्यमपि गेन तर्हि गृहीत धाग्यां ना चेन व्रतति. तन एवमुक्त सक्षघकयाधुनिःशङ्का भूत्वा पायस प्रतिग्रहीतुमुद्यतःसापिपरम भक्ति मुद्रहन्तीपरिपूर्णभाजनभरणंपायसंधृतगुडादिकंचदत्तवती, साधुश्चमनसि निःशङ्को विशुद्धाव्यवसायः पायसं गृहीत्वा भोजनाय वृक्षस्य कस्यचिदधस्ताद् गतवान. गत्वा च यथाविधिरीयोपथिकादिप्रतिक्रम्यस्वाध्यायंचकियन्तंकृत्वाचिन्तयामास,अहो!लब्धमुत्कृष्टंमयापायसव्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org