________________
३०४
पिण्डनियुक्तिः मूलसूत्रं लभ्येत, तस्मिंशरमद्धिक भवतिकल्प्यमशनादि, एतच्च यद्यपिप्रागेवोक्तं तथापि विसौमरणशीलानास्मरणाय भूयोऽप्युक्त मिति न कश्चिद्दोषः। उक्तं परपक्षस्वपक्षरूपं द्वारद्वयं, सम्प्रति चउरो' इतिमू. (२०१) चउरो अइक्कमवइक्कमा यअड्यार तह अनायारो।
निद्दरिसणं चउण्हवि आहाकम्मे निमंतणया || १. आधाकर्मणि विषये केनाप्यभिनवेन श्राद्धेन निमन्त्रणे कृते चत्वारो दोषाः सम्भवन्ति, तद्यथाअतिक्रमोव्यतिक्रमोऽतीचारोऽनाचारश्च, एतचत्वारोऽपिस्वयमेवसूत्रकृताव्याख्यास्यन्ते. एतेषांचचतुर्णामपि निदर्शन' दृष्टान्तो भावनीयः, तमपि च वक्ष्यति। तत्र प्रथमत आधाकर्मनिमन्त्रणं भावयनि- . मू. (२०२) सालीघयगुलगोरस नवेसु वल्लीफलेसु जाएसुं।
दाने अहिगमसड्ढे आहायकए निमंतेइ॥ वृ. 'शालिषु' शाल्योदनेषु तथा घृतगडगोरसेषु साधूनाधाय षटकायोपमईनन निष्पादितेषु नवेषु च वल्लीफलेषु जातषु साधुनिमित्तमचित्तीकृतेषु दाने' दानविषये कोऽप्यभिनवश्राद्धं: अव्युत्पन्नश्रावको निमन्त्रयते, यथा भगवन् ! प्रतिगृह्णीत यूयमस्मद्गृहे शाल्योदनादिकमिति। ततश्चमू. (२०३) आहाकम्मग्गहणे अइकमाईसुवट्टए चउसु।
नेउरहारिगहत्थी चउतिगदुगएगचलणेनं॥ वृ. आधाकर्मग्रहणे अतिक्रमादिषु चतुषु दोषेषु वर्तते, सच यथायथा उत्तरस्मिन्नुत्तरस्मिन् दोषे वर्तते तथा तथा तदोषजनितात्पापादात्मानं महता कप्टेन च्यावर्तयितुमीशः, अत्र दृष्टान्तमाह-'नेउरे'त्यादि इह नूपुरपण्डितायाःकथानकमतिप्रसिद्धत्वाबृहत्त्वाच्चनलिख्यते, किन्तुधर्मोपदेशमालाविवरणादेवरगन्तव्यं, तत्रनूपुरं-मञ्जीरंतस्यहारो-हरणंश्वशुरकृतं तेनयाप्रसिद्धासानूपुरहारिका, आगमेचान्यत्र नूपुरपण्डितेति प्रसिद्धा,तस्याःकथानकेयोहस्तीराजपत्नीसञ्चारयन प्रसिद्धंसनूपुरहारिकाहस्तीसयथा चउतिगदगएग. चलणेणति पश्चानुपूर्व्या योजना, एकेन द्वाभ्यां त्रिभिश्चतुर्भिश्चरणैराकाशस्थैर्महता महत्तरेण कष्टनात्मानं व्यावर्तयितुमीशः तथाऽधाकर्मग्राह्यपि, इयमात्र भावना-नूपुरहारिकाकथानके ग़ज्ञा हस्ती स्वपत्नी मिण्डाभ्यांसहछिन्नटसमारोपितः,ततोऽपिउनछिन्नटङ्कपर्वताग्रभागेव्यवस्थाप्याग्रेतनमेकंकंचिच्चरणमाकाशेकारितः, सचतथाकारितःसन् स्तोकेनैव क्लेशेनतंचरणव्यावर्त्य तत्रदपर्वतआत्मानंस्थापयितुं शक्नोति.एवंचसाधुरपिकश्चिदजतक्रमाख्यंदोषप्राप्तःसनस्तोकेनवशुभाध्यवसायेनतंदोषविशोध्यात्मानं संयम स्थापयितुमीशः, यथा चसहस्ती चरणाद्वयमग्रेतनमाकाशस्थंक्श न व्यावर्त्तयितुं शक्नोति. एवंच साधुरपिव्यतिक्रमाख्यं दोषं विशिष्टशुभेनाध्यवसायेनविशोधयितुष्टेि, यथाचसहस्तीचरणत्रयमाकाशस्थमंकन केनापि पाश्चान्येन चरणन स्थिता गुरुतरेण कष्टन ब्यावत्तपितं क्षमः, तथा साधुरप्यतीचारदोष विशिष्टतरण शुभनाध्यवसायन विशोधियितुं प्रभुः. यथा च स हस्ती चरणचतुष्टयमाकाशस्थितं सर्वथा न व्यावर्तयितुमीशः, किन्तु नियमता भूमी निपत्य विनाशमाविशति, एवं साधुरप्यनाचार वर्तमानो नियमतः संयमात्मानं विनाशयति।इति दृष्टान्ते चरणचतुष्टयं हस्तिनानोत्पटितं, किन्तु दान्तिके योजनानुरोधात सम्भावनामङ्गीकृत्य प्रतिपादितम्। सम्प्रत्यतिक्रमादीनां स्वरूपमाहमू. (२०४) आहाकम्भनिमंतण पडिसुणमाणे अइक्कमो होइ।
पयभेयाइवइक्कम गहिए तइएयरो गिलिए॥ वृ. आधाकमनिमन्त्रणे सति एव आधाकर्म प्रतिश्रृण्वति' अभ्युपगच्छति अतिक्रमो भवति. सच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org