________________
२८,
मूलं-१६३ प्रवर्द्धमानन साधोः साधर्मिका भविष्याति स भव्य इत्यर्थः, तथा यच्च साधर्मिकशरीरं सिद्धिशिलातलादिगतमपगतजीवितंभव्यशरीररूपोऽतीतसाधर्मिकशरीररूपश्चद्रव्यसाधर्मिकः, 'क्षेत्रे क्षेत्रविषयः साधर्मिकः, 'समानदेशी' समानदेशसम्भूतः, कालसाधर्मिकः समानकालसम्भूतः, प्रवचनसाधर्मिकः साध्वादिचतुष्टयरूपसङ्घमध्यादन्यतमः कश्चित्, लिङ्गसाधर्मिको रयहरणमुहपोत्ती इति सूचनात् सूत्रमितिन्यायातरजोहरणमुखपोतिकाद्युपकरणवान, दर्शनसाधर्मिकः समानदर्शनंः, दर्शनंचत्रिधा.तद्यथाक्षायिक क्षायोपशमिकमौपशमिकं च. ततो दर्शनद्वारेण यः साधर्मिकः सोऽपि त्रिधा. तद्यथा-क्षायिक. दर्शनसाधर्मिकः क्षायोपशमिकदर्शनसाधर्मिक औपशमिकदर्शनसाधर्मिकश्च, तत्र क्षायिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टिः क्षायिकदर्शनसाधर्मिकइत्यादि, 'ज्ञानसाधर्मिकः' समानज्ञानः ज्ञानंचपधधा, तद्यथामतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यवज्ञान केवलज्ञानंच. ततो ज्ञानद्वारेण साधर्मिकोऽपिपञ्चधा, तद्यथामतिज्ञानसाधर्मिक इत्यादि.तत्र मतिज्ञानिनो मतिज्ञानी मतिज्ञानसाधर्मिक इत्यादि।
चारित्रसाधर्मिकः समानचारित्रः, चारित्रमपि च पञ्चधा. तद्यथा-सामायिकं छेदोपस्थापनं परिहार विशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं च, ततश्रारित्रेण साधर्मिकोऽपि पञ्चधा, तद्यथा सामायिकचारित्रसाधर्मिकश्छे दोपस्थापनिकचारित्रसाधर्मिक इत्यादि, तत्र सामायिकचारित्रस्य योऽपरः सामायिकचारित्रःससामायिकचारित्रसाधर्मिक इत्यादि, जतजवहहोइउचरिते मतान्तरेणपुनश्चारित्रेचारित्रविषयः साधर्मिकस्त्रिविधो भवति, यतश्चारित्रं मतान्तरेण त्रिधाऽत्र विवक्षितं, तद्यथा-क्षायिक क्षायोपशमिकमीपशमिकं च, ततस्तद्वारेण यः साधर्मिकः सोऽपि त्रिधा. तद्यथा-क्षायिकचारित्रसाधर्मिक इत्यादि, तत्र क्षायिकचारित्रस्यापरः क्षायिकचारित्रःक्षायिकचारित्रसाधर्मिक इत्यादि, अभिग्रहा द्रव्यादौद्रव्यादिविषयाश्चतुर्विधास्तद्यथा-द्रव्याभिग्रहाःक्षेत्राभिग्रहाःकालाभिग्रहाःभावाभिग्रहाश्चतद्वारेणआधर्मिका अपि चतुर्विधास्तद्यथा-द्रव्याभिग्रहसाधर्मिकाः क्षेत्राभिग्रहसाधर्मिका इत्यादि, तत्र द्रव्याभिग्रहस्यापरो द्रव्याभिग्रहो द्रव्याभिग्रहसाधर्मिक इत्यादि।
भावना द्वादशधा, तद्यथा-अनित्यत्वभावना (१) अशरणत्वभावना (२) एकत्वभावना (३) अनत्यभावना (४) अशुचित्वभावना (५) संसारभावना (६) कर्माश्रवभावना (७) संदरभावना (८) निर्जरणभावना (९) लोकविस्तारभावना(१०)जिनप्रणीतधर्मभावना(११)बोधिदर्लभत्वभावना(१२), भावनाद्वारेण साधर्मिका अपि द्वादशधा. तद्यथा अनित्यत्वभावनासाधर्मिकोऽशरणत्वभावनासाधर्मिक इत्यादि, तत्रानित्यत्वभावनासहितस्यापरोऽनित्यत्वभावनासहितोऽनित्यत्वभावनासाधर्मिकइत्यादि तदेवं व्याख्याताः सर्वेऽपि साधर्मिकाः सम्प्रत्येतानवाधिक व्य कल्प्याकल्प्यविधिर्वक्त व्यः. तत्र नाममाधर्मिकमधिकृत्य प्रथमतः कल्प्याकल्प्यविधिगाथायन प्रतिपादयतिम. (१६४) जावंत देवदत्ता गिहीव अगिहीच तसिदाहामि ।
नो कप्पई गिहीणं दाहंति विसेसिये कप्पे॥ म. (१६५) पासंडीसुवि एवं मीमासीसेसु होइ ह विभासा।
समणेसुसंजयाण विसरिसनामाणविन कप्पे।। वृ. इह कोऽपि पितरि मृते जीवति वा तन्नामानुरागतस्तन्नामयुतेभ्यो दानं दित्सुरेवं सङ्कल्पयति, यथा यावन्तो गृहस्था अगृहस्था वा देवदत्तास्तेभ्यो मया भक्तादिकमुपस्कृत्य दातव्यं, तत्रैवं सङ्कल्पे कृते देवदत्ताख्यस्य साधार्न कल्पते, देवदत्तशब्देन तस्यापि सङ्कल्पविषयीकृतत्वात. यदा पुनरेवं सङ्कल्पयति, 26 1 19
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org