________________
ર૮૮
पिण्डनियुक्तिः मूलसूत्र शब्दवाच्यमांदनादि तदेव तेनैव दोषण दुष्टमधःकम्ांदियाऽपि शब्दा बुवते इति भावः। एतदेव भावयति. मू. (१५८) आहाकम्मेण अहेकरति जहणइपाण भ्याई।
जंतं आययमाणो परकम्म अत्तणो कुणइ॥ वृ. आधाकर्मणाभुज्यमानेन कृत्वा यस्माद्विशुद्धेभ्यो विशुद्धतरेभ्यःसंयमादिस्थानेभ्योऽवतीर्याध. स्तादात्मानंकरोतितेनकारणेनतदेवाधाकर्मअधःकम्मॆत्युच्यते.तथायस्मादाधाकम्म॑णाभुन्यमानेनकृत्वा सएव भाक्ता परमार्थताः ‘प्राणान द्वीन्द्रियादीन भूतान्' वनस्पतिकायान् उपलक्षणमेतत् जीवान् सत्त्वांश्च हन्ति विनाशयति, जस्सट्टा आरंभो पाणिवहो होइ तस्सनियमेण' इति वचनप्रामाण्यात, प्राणादीवघ्नन नियमतःचरणादिरूपमात्मानंहन्ति, पाणिवहेवयभंगो' इत्यादिवचनात्ततआधाकर्मआत्मघ्नमित्युच्यते, तथा यत्' यस्मात्कारणात् तत् आधाकर्म आददानः परस्य-पाचकादेःसम्बन्धियत्कर्म-आरम्भजनित ज्ञानावरणीयादिकमुत्पन्नमासीत तदात्मनाऽपि करोति. ततस्तदाधाकर्म आत्मकम्मत्युच्यते. तस्मादधःकार्दानि नामानि सर्वाण्यपि नाधाकर्मशब्दार्थमतिवर्तन्त इति द्वितीय भङ्गेऽवतरन्ति । तदवं मूलद्धारगाथायां एगट्ठा इत्यपि व्याख्यातं, सम्प्रति कस्सवावि' इत्यवयव व्याचिख्यासुराहमू. (१५९) कस्सत्ति पुच्छियमी नियमा साहम्मियस्स तं होइ।
साहिम्मयस्स तम्हा कायव्व परूवणा विहिणा ।। वृ. 'कस्य पुरुषविशेषस्यअर्थायकृतमाधाकर्मभवातिपरेणपृष्टेउत्तरमभिधीयते,नियमात्साधर्मिकय कृतं तत्' आधाकर्म भवति, तस्मात्साधर्मिकस्यागमोक्तेन विधिना प्ररूपणा कर्तव्या॥ मू. (१६०) नाम टावणा दविए खेत्ते काले अपवयणे लिंगे।
सण नाण चरित्ते अभिग्गहे भावणाओय|| वृ. 'नाम तिनाम्निसाधर्मिकः स्थापनासाधर्मिकः, द्रव्ये द्रव्यविषयःसाधर्मिकः, एवं क्षेत्रसाधर्मिकः, कालसाधर्मिकः, प्रवचनसाधर्मिकः, लिङ्गसाधर्मिकः, दर्शनसाधर्मिकः, ज्ञानसाधर्मिकः, चारित्रसाधर्मिक अभिग्रहसाधर्मिकः, 'भावणाओ यत्ति भावनातच साधर्मिको भवति, तदेवं द्वादशधा साधर्मिकाः॥ मू. (१६१) नामंमि सरिसनामो ठवणाए कट्टकम्ममाईया।
दव्वंमि जो उभविओ साहमि सरीरगं चंव।। मू. (१६२) खेत्ते समाणदेसी कालंमि समाणकालसंभृओ।
पवयणि संघगयरोलिंग रयहरणमुहपोत्ती।। म. (१६३) दसण नाणे चरणे तिगपणपण तिविह हाइ उ चरित्त।
टव्वाइओ अभिग्गह अह भावणमो अनिच्चाई।। दृ. नाम्नि' नामविषयः सार्मिकः सदृशनामा, किमुक्तं भवति? विवक्षितस्यसाधायन्नामतंदवयदा इतरस्यापितदानीं सइतरस्तस्यसाधानाममाधर्मिकोभवति.यथादेवदत्तनाम्नःसाधार्देवदत्तनामा कश्चित्, तथा स्थापनायां' स्थापनाविषयेसाधर्मिकः काठकम्मादिका'दासमयप्रतिमाप्रभृतिका,इहस्नेहवशात कश्चि. निजपुत्रादः साधाजीवतो मनस्य वा काष्टमयी प्रतिमा कारयति या प्रतिमा अन्यषा जीवतां संयतानां स्थापनासाधर्मिकः,आदिशब्दात्पाषाणादिकप्रतिमापरिग्रहः, अनेनसद्भावस्थापनासाधर्मिकउक्तो, यदा त्वक्षादौ साधुस्थापना तदा सोऽसद्भावस्थापनासाथमिरकः, तथा द्रव्ये भावप्रधानोऽयं निर्देशः 'द्रव्यत्वे' द्रव्यत्वविषयः साधर्मिको यो भव्यो योग्यः साधर्मिकत्वस्य, किमुक्तं भवति?-यस्तेनैव शरीरसमुच्छयेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org