________________
२८२
मू. (१३७)
एवं खु अहं सुद्धा दोसा देतस्स कूडदवमाए । समयत्थम जाणतो मूढो पडिसेवणं कुणइ ॥
पिण्डनियुक्तिः- मूलसूत्र
वृ. अन्येन' साधुना भक्तादिकमाथाकर्म्म' उपनीतं' गृहस्थगृहादौनीय समर्पितं तद्योऽश्नातिस प्रतिषेवणां करोतीति सम्बन्धः, स चाधाकर्म्म भुआनः केनाप्यपरेण साधुना धिग्गर्हामहे यच्च तत्र भवान्विद्वानपि संयतोऽप्याथाकर्म्म भुञ्जतेति चादितः विक्षिप्तः सन् प्रत्युत्तरं भणति यथा न मे कश्चिद्दोषः, स्वयंगवहणस्याभावात, यो हि नाम स्वयमाधाकर्म गृहीत्वा भुङ्क्ते तस्य दोषो, यस्तु परेणोपनीयं भुङ्क्ते तस्य न कचित् तथा चात्र दृष्टान्तां यथा परहस्तेनाङ्गारान् कर्षयन्न दह्यते, एवमहमप्याधाकर्म्मभोजी 'खु' निश्चितं शुद्ध एव दोषः पुनर्ददतो यथा परस्य स्वहस्तेनाङ्गारानाकर्षतः, एवं 'कूटया उपमया' अलीकेन दृष्टान्तेन समयार्थं ' भगवत्प्रवचनापनिषदं जस्सट्टा आरंभो पाणिवहो होइ तस्स नियमेणं । पाणिवहे वयभंगो दोग्गई चैव ॥ इत्यादिरूपम् अजानानः, अत एव मूढः प्रतिषेवणं कुरुते । तदेवमुक्तं प्रतिषेवणस्य स्वरूपंमू. (९३८) उवआगमि य लाभ कम्मरगाहिस्स चित्तरक्खट्टा |
आलोइए सुलटं भाइ भांतस्स पडिसुणणा ॥
वृ. इहयो गुरुरुपयोगष रणवेलाजा कर्म्मग्राहिण आधाकर्म्मग्रहणाय प्रवृत्तस्य शिष्यस्य चित्तरक्षार्थं ' मनोऽन्यथाभावनिवारणार्थं दाक्षिण्याद्युपेतो 'लाभं भणति' लाभ इति शब्दमुच्चारयति, तथाऽऽथाकर्म्मणि गृहस्थगृहादानीय आलोचिते श्राद्धिकयेदं करोटिकया दत्तमित्येवं निवेदिते 'सुलब्द्धं' शोभनं जातं जत्त्वयेदं लब्धमिति भगति तस्य गुरोरित्थं भणतः प्रतिश्रवणं नाम दोषः, सूत्रे तु स्त्रीत्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्ग व्यभिचारि, यदाह पाणिनिःस्वप्राकृतलक्षणे- “लिङ्गं व्यभिचार्यपीति, प्रतिश्रवणं च नामाभ्युपगमः ॥ मू. (१३९) संवासो उपसिद्धो अनुमोयण कम्मभोयगपसंसा एएसिमुदाहरणा एए उ कमेण नायव्वा ॥
वृ. 'संवासः' आधाकर्म्मभोक्तृभिः सहैकन संवसनरूपः प्रसिद्ध एव. अनुमोदना त्वाथाकम्र्म्मभोजकप्रशंसा-कृतपुण्याः सुलब्धिका एते ये इत्थं सदैव लभन्ते भुञ्जते वेत्येवंरूपा ॥ तदेवमुक्तं प्रतिषेवणादीना चतुर्णामपि स्वरूपं, सम्प्रत्येतेषामेव प्रतिषेवणादीनां क्रमेण एतानि' वक्ष्यमाणस्वरूपाणि उदाहरणानि ज्ञातव्यानि सूत्रे च उदाहरणशब्दस्य पुंल्लिङ्गता प्राकृतलक्षणवशात् ॥ तत्र यान्युदाहरणानि वक्तव्यानि तेषां नामानि क्रमण प्रतिपादयति
मू. (१४०)
पडिसेवणाए तेना पडिसुणणाए उ रायपुत्ती उ ।
संवासमि य पल्ली अनुमोयण रायदुट्टी य ॥
वृ. प्रतिषेवणस्य स्तंना उदाहरणं, प्रतिश्रवणस्य तु राजपुत्रं राजपुत्रीपलक्षिताः शेषाः पुरुषाः, संवास 'पल्ली' पल्लीवास्तव्या वणिजः, अनुमोदनायां राजदृष्टी, राजदुष्टापलक्षितास्तत्प्रशंसाकारिणः । तत्र प्रथमतः प्रतिषेवणसम्बधिनं स्तेनदृष्टान्तं भावयति
मू. (१४१)
Jain Education International
गोणीहरणसभूमी नेऊ गोणिओ पहे भक्खे । निव्विसया परिवेसण दियावि ते कृविया घत्थे ॥
वृ. इह गाथाक्षरयोजना सुगमत्वात्स्वयमेव कर्त्तव्या केवलं 'निविंशका' उपभोक्तारो, निष्पूर्वस्य विशेरूपभोगे वर्त्तमानत्वात्, तथा चोक्तम्- “निर्वेश उपभोगः स्यात', 'क्रूजकाः व्याहारकारिणः, गवां व्यावर्त्तकाइत्यर्थः, 'धत्थे' इतिगृहीताः कथानकमुच्यते - इह क्वचिद्ग्रामे बहवो दस्यवः, ते चान्यदा कुतश्रित्स
For Private & Personal Use Only
www.jainelibrary.org