________________
मूलं-१०८ उद्देशः-यावदर्थिकादिप्रणिधानं तेन निवृत्तमादेशिक २. तथा उद्गमदोषरहिततया स्वतः पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिकभक्तादेरवयवेन सह सम्पर्कतः पूतेः पूतीभूतस्य कर्म-करणं पृतिकर्म तद्योगाद्भक्ताद्यपि पूतिकर्म ३, तथा मिश्रेण-कुटुम्बप्रणिधानसाधुप्रणिधानमीलनरूपेणभावेन जातं यद् भक्तादितन्मिश्रयातं ४,तथास्थाप्यते-साधुनिमित्तंकियन्तंकालंयावान्नेधीयतेइतिस्थापना, यद्वा स्थापनं साधुभ्यो देयमितिबद्या देयवस्तुनःकियनीतं कालंव्यवस्थापन स्थापना, तद्योगाइयमपिस्थापना५,तथा कस्मैचिदिष्टायपूज्यायवाबहुमानपुरस्सरीकारेणयदभीष्टंवस्तुदीयतेतत्प्राभृतमुच्यते,ततःप्रभृतमिवप्राभृतं साधुभ्योभिक्षादिकंदेयंवस्तु,प्राभृतमेवपयाभृतिका, अतिवर्तन्तेस्वार्थेप्रत्ययकाः प्रकृतिलिङ्गवचनानी'ति वचनात पूर्व नपुंसकत्वेऽपिकप्रत्यये समानीत सति स्त्रीत्वं. यद्वा-प्र इति प्रकर्षण आइति साधुनादलक्षणमर्यादया भृता निर्वर्तिता यका भिक्षा सा पयाभृता, ततः स्वार्थिककप्रत्ययविधानात् प्राभृतिका ६, तथा साधुनिमित्तं मण्यादिस्थापनेन भिताधपनयनेन वा प्रादः प्रकटत्वेन देयम्य वस्तुनः करणं प्रादुष्करणं तद्योगाद्भक्ताद्यपि प्रादुष्करणं, यद्वा प्रादुः प्रकटं करणं यस्य तत् प्रादुष्करणं ७, ____ तथा क्रीतं यत्साध्वर्थ मूल्येन परिगृहीतं ८. तथा पामिच्चे' इति अपमित्य-भूयोऽपि तव दास्यामी. त्येवमभिधाययत्साधुनिमित्तमुच्छिन्नंगृह्यतेतदपमित्यम, इहरादपमित्यगृह्यतेतदप्युपचारादपमित्युक्तं ९, तथा परिवर्तितं-यत्साधुनिमित्तं कृतपरावर्त १० तथा अभिहृतं यत्साधुदानाय स्वग्रामात्परग्रामाद्वा समानीतम, अभि-साध्वभिमुखं हृतं स्थानान्तरादानीम् अभिहतमिति व्युत्पत्तेः, ११. तथा उद्भेदनम् उभिन्नंसाधुभ्योघृतादिदानमित्तंकुतुपादेर्मुखस्यगोमयादिस्थगितस्योद्घाटनंतद्योगाद्देयमपिघृतादिउभिन्नं १२, तथा मालात-मञ्चादेरपहृतं-साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतं १३, तथा आच्छिद्यत्ते. अनिच्छतोऽपिभृतकपुत्रादेः सकाशात्साधुदानायपरिगृह्यतेयत्तदाच्छेद्य १४,तथाननिसृष्टंसर्वैःस्वामिभिः साधुदानार्थमनुज्ञातंयत्तदनिसृष्टं१५,तथाअधि-आधिक्येनअवपूरणस्वार्थदताद्रहणादेःसाध्वागमनमवगम्य तद्योग्यभक्त सिद्ध्यर्थं प्राचुर्येण भरणम अध्यवपूर:.सएव स्वार्थिककप्रत्ययविधानादध्यवपूरकः तद्योगा. द्भक्ताद्यप्यध्यवपूरकः, षोडश उद्गमदोषाः। तदेवमुक्तान्युद्गमदोषनामानि,सम्प्रति यथोद्देशं निर्देश इति न्यायात्प्रथमतआधाकर्मदोषव्याचिख्यासुस्तत्प्रतिबद्धद्वारगाथामाहमू. (१०९) आहाकम्मिय-नामा एगट्ठा कस्स वावि किं वावि।
परपक्व य सपकवे चउरोगहणे य आणाइ॥ वृ. इह प्रथमत आधाकर्मिकस्य नामान्येकार्थिकानि वक्तव्यानि, ततस्तदनन्तरं कस्यार्थाय कृतमाधाकर्मभवतीतिविचारणीयं, तदनन्तरं चकिम्वरूपमाधाकर्मेतिविचार्य,तथा परपक्षः' गृहस्थवर्गः 'स्वपक्षः साध्वादिवर्गः तत्रपरपक्षनिमित्तं कृतमाधाकर्मनभवति,स्वपक्षनिमित्तं तुकृतं भवानि वक्तव्यं तथा आधाकर्मग्रहणविषय चत्वाराऽतिक्रमादयः प्रकारा भवतीति वक्तव्यं. तथा ग्रहण' आधाकर्मणा भक्तानेरादान आज्ञादयः सूचनात्सूत्र मिति न्यायासाज्ञाभङ्गादया दोघा वक्तव्याः।। मू. (११०) आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य।
पडिसेवमण पडिसुणणा संवासऽनुमायणा चव ।। वृ. आहाअहेयकम्मे'त्तिअत्रकर्मशब्दःप्रत्येकमभिसम्बध्यते, चकारश्चकम्मेत्यनन्तरंसमुच्चयार्थों द्रष्टव्यः,ततएवंनिर्देशोज्ञातव्यः-आधाकर्म अधःकर्मच,तत्राऽऽधाकम्र्मेतिप्रामुक्त शब्दार्थम,अधःकम्मति अधोगतिनिबन्धनं कर्म अधःकर्म, तथाहि भवति साधनामाधाकर्म भुनानानामधोगतिः, तन्नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org