________________
२७०
पिण्डनियुक्तिः मूलसूत्र विनिपातकार्राणिपापकर्माणिसंवन्तेतसचतनाअपिमोहमयजनद्रापहतविवेकचेतनत्वादचतनावपरमार्थतो बेदितव्याः, यदपि च तेषा शास्त्रादिपरिज्ञानं तदपि परमार्थतः शरीरायासफलं, यद्वा तदपि पापानुबन्धिकम्मोदयतस्तथाविधक्षयोपशमनिबन्धनत्वादशुभकर्मकार्येवेति तत्त्ववेदिनामुपेक्षास्पदं, विद्वत्ता हि सा तत्त्ववेदिनांप्रशंसाए यायथाऽवस्थितंवस्तुविविच्यहेयोपासेयहानोपादानप्रवृत्तिफला, यातुसकलजन्माभ्यासप्रवृत्त्या कथमपि परिपाकमागताऽपि सती सदैव तथाविधयापकम्मोदयवशत एकान्ताशचिरूपेष्वपि युवतिजनवदनजघनवक्षोरुहादिशरीरावयवेषु रमणीयकव्यावर्णनफला सा इहलोकेऽपि शरीरायासफला परलोके च कुगतिविनिपातहेतुरित्युपेक्षणीया, ये पुनः परमर्षयः सर्वदैव सर्वज्ञमतानुसारितकांगमशास्त्राभ्यासतो विदितयथाऽवस्थितहेयोपादेयवस्तवइत्थं शरीरस्याशुचिरूपतां परिभाव्य युवतिकलेवरेषु नाभिरज्यन्तेनापि कर्माणिस्वशरीस्कृते पापानिसमाचरन्ति किन्तु शरीरादिनिस्पृहतया निरन्तरं सम्यक्शास्त्राभ्यासतो ज्ञानामृताम्भोधिनिमग्नाः सममित्रशत्रवः परिषहादिभिरजिताः सकलकर्म-निम्मलनाय यतन्ते ते धन्यास्त तत्त्ववेदिनस्तानहं नमसकरोमि तदनुष्ठितं च मार्गमिदानीमनुतिष्ठामि, इत्येवं तस्य मोदकप्रियस्यकुमारस्यवैराग्योद्गमनसम्यग्दर्शनज्ञानचारित्राणामुद्गमोबभूव, ततःकेवलज्ञानोदगमइति ।
तदेवमुक्तं मोदकप्रियकुमारकथानकं, सम्प्रतियदुक्तं चारित्रोद्गमेनाधिकार' इति,तत्रचारित्रस्यो. दगमेनाधिकारः शुद्धस्यद्रष्टव्योनाशुद्धस्य, अशुद्धस्य मोक्षलक्षणकार्यसम्पादकत्वायोगात्, नखलुबीजमुपहतमङ्करं जनयति, सर्वत्राप्यनुपहतस्यैव कारणस्य कार्यजनकत्वात, चारित्रसद्य च शुद्धः कारणं द्विधा, तद्यथा-आन्तरं बाह्य च, ते द्वे अपि प्रतिपादयतिमू. (१०६) . दसणनाणप्पभवं चरणं सुद्धेसु तेसु तस्सुद्धी।
चरणेन कम्मसुद्धी उम्गमसुद्धा चरणसुद्धी॥ वृ. इह यतो ज्ञानदर्शनपयभवं चारित्र, ततस्तयोः शुद्धयोस्तस्य चारित्रस्य शुद्धिर्भवति नान्यथा, तस्मादवश्यं चारित्रशुद्धिनिमित्तं चारित्रिणा सम्यग्ज्ञाने सम्यग्दर्शने च यतितव्यं, यत्नच निरन्तरं सद्गुरुचरणकमलपर्युपासनापुरस्सरं सर्वज्ञमतानसिरितांगमशास्त्राभ्यासकरणम्, एतेन चारित्रशुद्धेरान्तरंकारणमुक्तम,अथचारित्रशुद्ध्याऽपिकिंग्रयोजनंयेनेत्यंतच्छन्द्रिरन्वेष्यते?.अतआह-चरणेन कर्मशुद्धिः, चरणेनविशुद्धेनकर्मणो ज्ञानावरणीयादिकस्यशुद्धिः अपगमोभवति, तदपगमेचात्मनोयथाऽवास्थितस्वरूपलाभात्मको मोक्षः, ततो मोक्षार्थिनाचरणशुद्धिरपेक्ष्यते. तथा न केवलयोरेव ज्ञानदर्शनयोः शुद्धी चारित्रशुद्धिः किन्तूद्गमशुद्धी चारित्रशुद्धिः। एतेनबाह्य कारणमुक्तं ततश्चरणशुद्धिनिमित्तसम्यगदर्शनज्ञानवतापि नियमत उद्गमदोषपरिशुद्ध आहारो ग्राह्यः॥ त चोद्गमदाषा: षोडशः निर्दिशति मू. (१०७) आहाकम्मुद्दसिय पूईकम्मे ये मीसनाए य।
ठवणा पाहुडियाए पाओअर कीय पामिच्च ।। म. (१०८) परियट्टिए अभिहड उभिन्न मालोहड इय।
अच्छिज्ने अनिसट्टे अज्झायरए य सोलसमे॥ वृ, 'आधाकम्मंति' आघानं आघा 'उपसर्गादात' इत्याप्रत्ययः, साधुनिमित्त चेतमः प्रणिधानं. यथाऽमुकस्य साधोः कारणेनमा भक्तादिपचनीयमिति, आधया कर्म-पाकादिक्रिया आधाकर्म तद्योगाद् भक्ताद्यप्याधाकर्म,इहदोषाभिधानप्रक्रमेऽपियघोषवतोऽभिधानंतदोषदोषवत्तोरभेदविवक्षयाद्रष्टव्यं, यद्वाआधाय साधुंचेतसिप्रणिधाययत्क्रियतेभक्तादितदाधाकर्म, पृषोदरादित्वाद्यलोपः. १, तथा उद्देशनम् For Private & Personal Use Only
www.jainelibrary.org
Jain Education International