________________
पुञ्जकपुञ्जकस्थितान्मोदकनवलोक्य मृगानुक्तवान, यथा-भोसरवो! युष्माकं बन्धनार्थमिदं केनापिधूर्तेन कृतं कूटं वर्तते, यतो न सम्प्रति श्रीपर्णीफलानि सम्भवन्ति, न च सम्भवन्त्यपि पुनकपुञ्जकाकारेण घटन्ते. अथमन्यथास्तथाविधपरिभ्रमद्रातसम्पर्कतःपुनकपुनकाकारेणघटन्ते, दतप्ययुक्तं ननुपुरापिवातावान्ति स्म, न तु कदाचनाप्येवं पुनकपुञ्जकाकारेणभवन्ति स्म, तथा चैतदेव नियुक्ति कारः पठतिमू. १९७) विइअमयं कुरंगाणं. जया सीवन्नि सीयइ।
पुरावि वाया वायंता, न उन पुंजकपुंजका ॥ वृ. विदित' प्रतीतम्, एतत्कुरङ्गाणां यदा श्रीपर्णी सीदति' धातनामनेकार्थत्वात्फलति, तस्मान्नेदानी फलानि सम्भवन्ति, सम्भवन्तु वा तथाऽपि कथं पुञ्जकपुञ्जकाकारेण स्थितानि?. वातत्रशाच्चेन्ननु पुरापि वाता बान्ति स्म, नपुनरेव' पुञ्जकपुत्रकाः फलानामभवन, तस्मात्कूटमिदमस्माकं बन्धनाय कृतं वर्तते इति मा यूयमेतेषामुपकण्ठं गमत. एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते दीर्घ विनो वनेष स्वेच्छाविहारमुख भागिनवाजायन्त, यस्त्वाहारलम्पटतया तद्वचा न प्रतिपन्नं ते पाशवन्धनादिदुःखभागिनाऽभवन । इह यद्यूथाधिपतः श्रीपर्णीफलसदृशमोदकद्रव्यसदोषत्वनिर्दोषत्वनिर्दोषत्वपर्यालोचनं सा द्रव्यगवेषणा । इह निर्युक्तकारेण पसत्थअपसन्थ उवमा उ' इति प्रतिपादयता दान्तिकोऽप्यर्थः सूचितो द्रष्टव्यः, स चायंयूथाधिपतिस्थानीया आचार्याः मृगयूथस्थानीयाश्च साधवः, तत्र ये गुरुनियोगत आधाकादिदोष. दुष्टाहारपरिहारिणस्ते प्रशस्तकुरङ्गोपमा द्रष्टव्याः, ये त्वाहारलाम्पटयतो गुर्वाज्ञामपाकृत्याधाकादिपरिभोगिणो बभूवुःते अप्रशस्तकुरङ्गसदृशा वेदितव्याः, अत्रार्थे च कथानकमिदं-हरन्तो नाम सन्निवेशः, तत्र यथाऽऽगम विहरन्तः समिता नाम सूरयः समाययुः, तत्र च जिनदत्तो नाम श्रावक आसीत्, सच जिनवचनसाधुभक्ति परीतचेता दानशौण्डः कदाचित्साधुनिमित्तं भक्तमाधाकर्म कारितवान, सूरयश्च सर्वमपितंवृत्तान्तं कथञ्चित्परिज्ञातवन्तः, ततस्तैःसाधवस्तत्रप्रविशन्तो निवारिताः, यथा-भोःसाधवस्तत्र साधुनिमित्त आहारः कृतोवर्तते इतिमा तत्रयूयंगमत, एवमुक्ते यस्तद्वचः प्रतिपन्नं ते आधाकर्मपरिभोगजनितपापकर्मणानबद्धागुर्वाज्ञाचपरिपालिता,ततःशुद्धशुद्धतरसंयमप्रवृत्तिभावतोमुक्ति-सुखभागिनो. ऽभवन्. यैस्त्वाहारलाम्पटयतो भाविनं दोषमवगणय्याधाकर्मणि झषा इव बडिशनिवेशिते मासे प्रवृत्ताः ते कुगतिहत्वाधाकर्मपरिभोगतो गुर्वाज्ञाभङ्गतश्च दीर्घतरसंसारभागिना जाताः॥ साम्प्रतं गजदृष्टान्तमाहमू. (९८) हत्थिग्गहणं गिम्हे अरह हिं भरणं च सरसीणं।
__ अच्चुदएण नलवण आरद्धा गयकुलागमनं ।। वृ. हस्तिग्रहणं मया कार्यमित्यवं राज्ञश्चिन्ता, ततस्तद्ग्रहणाय ग्रीष्मकालऽपि पुरुषप्रेषणा तैश्च सरसीनामरबट्टकंभरणं कृतं. ततोऽत्यटकन नलवनान्यतिशयन प्ररढानि. नतो गजकुंलग्यागमनमिति माथाक्षरार्थः ।। भावार्थस्तु कथानकादवसेयः, तच्चदम-आनन्दं नाम पुरं. नत्र रिपुमर्दना नाम राजा. तस्य भायां धारिणी, तस्यचपुरस्यप्रत्यासन्नंगनकुलशतसहस्रसंकुलं विन्ध्यमरण्यं ततोराजाकदाचिद्गजबलं महाबलमित्यवश्यं मया गजा ग्रहीतव्या इति परिभाव्य गजग्रहणाय सत्वरं पुरुषान प्रेरयमास. ते च पुरुषाचिन्तितवन्ता यथा-गजानां नलचारिरीष्टा, या च सम्प्रति ग्रीष्मकाल न सम्भवति, किन्तु वर्षासु, ततइदानीमरघट्ट:सरसीर्बिभृमायेननलवनान्यतिप्ररूढानिभवन्तीति, तथैवकृतं, नलवनप्रत्यासन्नाथसर्वतः पाशा मण्डिताः इतच परिभ्रमन्तो यूथाधिपतिसहिता हस्तिनः समाजग्मुः, यूथाधिपतिश्च तानि नलवनानि परिभाव्य गजान प्रति उवाच-भोः स्तम्बरमा ! नामनि नलवनानि स्वाभाविकानि. किन्त्वस्माकं बन्धनाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org