________________
मूल-८०.
२६५ नामनामवतोरभदोपचारात. यद्वा-नाम्ना एषणा नामषणा इति व्युत्पत्तनर्मिषणेत्यभिधीयते, स्थापनषणा एषणावतः साध्यादेः स्थापना, इहषणासाध्वादेरभिन्ना तत उपचारासाध्वादिरेव एषणेत्यभिधीयते. ततः स स्थाप्यमानः स्थापनेषणा, स्थाप्यते इति स्थापना स्थापना चासौ एषणा स्थापनैषणा, द्रव्यषणा द्विधा. आगमतो नोआगमतच. तत्राऽऽगमत एषणाशब्दार्थस्य जाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात, नोआगमनस्त्रिधा. तद्यथा-ज्ञशरीरव्यैषणा भव्यशरीरद्रव्यैषणा ज्ञशरीरभव्यशरीव्यतिरिक्तद्रव्यैषणा च, तत्रैषणाशब्दार्थज्ञस्य यच्छरिरमपगतजीवितं सिद्धशिलातलादिगतं तद्भुतभावतया जशरीरद्रव्यैषणा, यस्तु बालको नेदानीमेषणाशब्दार्थमवबुध्यते अथ चायत्या तेनैव शरीरसमुच्छयेण परिवर्द्धमानेन भोत्स्यते स भाविभावकारणत्वाद्भव्यशरीरद्रव्यषणा, ज्ञशरीरभव्यशरीरव्यतिरिक्तातु द्रव्यषणासचित्तादिद्रव्यविषया,भावेषणाऽपि द्विधा-आगमतोनोआगमतच, तत्रआगमतएषणाशब्दार्थस्य परिज्ञाता तत्र चोपयुक्तः, 'उपयोगोभावनिक्षेप' इति वचनात. नोआगमतो गवेषणाएषणादिभेदात विधा. तत्र नामषणां स्थापनेषणां द्रव्यषणां आगमतो नोआमतच ज्ञशरीरभव्यशरीररूपां भावषणात्वागमतः सुज्ञानत्वादनादृत्यशेषांद्रव्यषणाभावषणांचव्याचिख्यासुरिदमाह- ‘दव्वे' इत्यादि, द्रव्ये-द्रव्यविषया 'भावे च' भावविषया, एकैका त्रिविधा' त्रिप्रकारा ज्ञातव्या. तत्र द्रव्यविधया त्रिविधा सचित्तादिभेदात. तद्यथासचित्तद्रव्यविषया अचित्तद्रव्यविषया मिश्रद्रव्यविषया च, भावविषयापि त्रिधा गवेषणादिभेदात्, तद्यथागवेषणैवषा ग्रहणैषणा ग्रासैषणा च ॥ तत्र द्रव्यैषणापि सचित्तद्रव्यविषया त्रिधा, तद्यथा-द्विपदविषया चतुष्पदविषया अपदविषया च, तत्र प्रथमती द्विपदद्रव्यविषयामेषणामाहमू. (९०) जम्मं एसइएगो सुयस्स अन्नो तमेसए नहूँ।
सत्तुं एसइ अन्नो पएण अन्नो य से मच्छं ।। वृ. इह यद्यपि एषणादीनि चत्वारि नामानि प्रागेकाथिकान्युक्तानि, तथाऽपि तेषां कथश्चिदर्थभेदोऽ. प्यस्ति. तथाहि एषणा इच्छामात्रमाभिधीयते, तच्च गवेषणादावपि विद्यते, अतएव गवेषणादय एषणायाः पर्यायाउक्ताः, गवेषणादीनांतुपरस्परंनियतोऽप्यर्थभेदोऽस्ति,तथाहि-गवेषणमनुपलभ्यमानस्यपदार्थस्य सर्वतःपरिभाक्नं मागणं-निपुणबुझ्याऽन्वेषणम, उद्रोपन-विवक्षितस्यपदार्थस्य जनप्रकाशचिकीर्षा तत एतेषांक्रमेणादाहरणान्याह-एक कोऽप्यनिर्दिष्टनामादेवदत्तादिकःसन्तत्यादिनिमित्तं सुतस्य जन्म' उत्पत्ति 'एषते' इच्छति.इदमषामाया उदाहरणम.अनौयःपनाकोऽपियज्ञदत्तादिकः सुतं क्वापिनष्टम एषते गवेषयते, इदं गवेषणाया उदाहरणम, अन्यः कोऽपि विष्णमित्रादिकः पदेन' पदानुसारेण धूलांबहलभूमिसमुत्थचरणप्रतिबिम्बानुसारणेत्यर्थः शत्रुम एषत'मृगयत.इटमार्गणायाउदाहरणम. अन्यःपुनः स'तस्य शनाः मृत्यु'मरणम एपत उदापयति.सर्वजनप्रकाशमृत्यभिधानुमभिलपतीत्यर्थः इटमद्रोपनाया उदाहरणमा तंदवमुक्ता सचिर्नाद्रपद्रव्यविषयाएषणा, सम्प्रतिचित्तचतुष्पदापदविषयां मिविषयामचित्तविषयांच म. (९१) एमव सससुविचउप्पयापयअचित्तमीससु।
जा जत्थ जुज्जए एसणा उत तत्थ जाएज्ना।। वृ. पवमव' द्विपदमित्रव शषष्वपि द्विपदभ्यो व्यतिरिक्तवपि चतुष्पदापदाचित्तमिश्रेषु गवादिाजपूरकादिद्रम्मादिकटककयराद्याभरणविभूषितसुतादिरूपेषु द्रव्यष विषयेषु या यत्रषणा. इच्छागवेषणामार्गणादिरूपा युज्यते' घटने तां नत्र पूर्वाक्त गाश्रानुसारेण योजयेत. यथा कोऽपि दग्धाभ्यवहारायगामिच्छति काऽपिपुनस्तामवक्वापिनष्टांगवेषयते. अन्यःपुनस्तामेवगांपरास्कन्दिभिरपहियामाणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org