________________
२६४
पिण्डनियुक्तिः- मूलसूत्रं
उद्भमादिदोषदुष्टस्य च चारित्रभ्रंशकारित्वात् ॥ एतदेवाहारस्य निर्वाणकारणज्ञानादिकारणत्वंजह कारणं तु तंतू पडस्स तसि च होंति पम्हाई । नाणाइतिगस्सेवं आहारो मोक्खनेमस्स ||
मू. (८५)
वृ. यथा पटस्य तन्तव कारणं तेषामपि तन्तूनां कारणानि पक्ष्माणि भवन्ति, 'एवम' अनेन प्रकारेण ज्ञानादित्रिकस्य मोक्खनमस्स त्ति नमशब्दो देश्यः कार्याभिधाने रूढः, ततो मोक्षी नेमः- कार्य यस्य तस्य कारणं भवत्याहार - । इह कथित् ज्ञानादीनां मोक्षकारणतामेव न प्रतिपद्यते, विचित्रत्वात्सत्त्वचित्तवृत्तेः, ततस्तं प्रति ज्ञानादीनां मोक्षकारणतां दृष्टान्तेन भावयति
मू. (८६)
जह कारणमनुवह कज्ज साहेइ अविकलं नियमा । मक्खक्खमाण एवं नामाईणि उ अविगलाई ॥
वृ. यथा वीजादिलक्षणं कारणनुपहतम- अग्न्यादिभिरविध्वस्तम 'अविकलं' परिपूर्णसामग्रीसम्पन्नं नियमादङ्कुरादिलक्षणं कार्यं जनयति एवम् अनेनैव प्रकारण जानादीन्यप्यविकलानि परिपूर्णानि तुशब्दादनुपहतानिचनियमतः मोक्षक्षमाणि ' मोक्षलक्षणकार्यसाधनानिभवन्ति, तथाहि संसारापगमरूपी मोक्षः, संसारस्य चकारणं मिथ्यात्वाज्ञानाविरतयः तत्पतिपक्षभूतानि चज्ञानादीनि, ततो मिथ्यात्वादिजनितं कर्म्मनियमतोज्ञानाद्यासेवायामपगच्छति, यथा हिमप्रपातजनितं शीतमनलासेवायामिति, कारणानिमोक्षस्य ज्ञानादीनि, तानिचपरिपूर्णानितुशब्दादनुपहतानिच, अनुपहतत्वंच चारित्रस्योद्मादिदोषपरिशुद्धाहारग्रहणे सति, नान्यथा, ततोऽष्टभिः स्थानराहारो यतिभिर्ग्राह्य इत्येतदन्न वक्त व्यम्, अत आहारपिण्डेनेहाधिकारः । तदेवमुक्तः पिण्ड, सम्पत्येषणा वक्त व्या, ततः पिण्डस्योपसंहारमेषणायाश्रोपक्षेपं चिकीर्षुरिदमाहमृ. (८७) संखेवपंडियत्थो एवं पिंडो मए समक्खाओ ।
फुडवियड पायडत्वं वोच्छामी एसणं एत्तो ॥
वृ. ' एवं ' पूर्वोक्तेनप्रकारेण 'सङ्क्षेप पिण्डितार्थः ' सङ्क्षेपण-समासेनसामान्यरूपतयेत्यर्थः पिण्डितःएकनमीलितः तात्पर्यमात्रव्यवस्थापितोऽर्थः अभिधयंयस्यसतथारूपः पिण्डोमयाव्याख्यातः, 'इतः 'उद्धर्वम् 'एणाम' एषणाभिधायिकां गाथासन्ततिं स्फुटविकटप्रकटार्था, स्फुटः-निर्मलः न तात्पर्यानवबोधेन कश्मलरूपः विकटः- सूक्ष्ममतिगम्यता दुर्भेद - प्रकटः- तथा विधिविशिष्टवचनरचनाविशेषतः सुखप्रतिपाद्यो योऽक्षरेष्वव्याख्यानेष्वपि प्रायः स्वमेय परिस्फुरन्निव लक्ष्यते स प्रकट इति भावार्थः अर्थः- अभिधेयं यस्याः सा तथां ता वथ्ये ।। तत्र तत्त्वभेदपर्यायैर्व्याख्ये 'ति प्रथमतः सुखावबोधार्थमेषणायाः व्याख्यामू. (८८) सण वरणा मरगणा य उग्गीवणा य बोद्धव्या ।
एए उपसणार नामा एगडिया होति ॥
वृं. एषणा गवपणा मार्गणादगीपना एतानि चशब्दादनवेषणाप्रभृतीनि चषणाया एकार्थिकानि नामानि भवन्ति, तत्र 'इषु इच्छाया' एषमण एषणा इच्छा, गवेषणा- अन्वषणा गवेषणं गवेषणा मागणं मार्गणा, उद्दीपनम् उद्रोपना ।। एवं नामान्यभिधाय सम्प्रति भेदानाभिधित्सुराह
मू. (८९)
नाम दवणा दविए भावमि य एसणा मुणयन्त्रा ।
दव्यं भावे एक्केक्या इ तिविहा मुणेयव्वा ।।
वृ. एषणा चतुर्विधज्ञातव्या, तद्यथा नामषणा स्थापनघणा तथा 'द्रव्ये' द्रव्यविषयषणा 'भाव' भावविषया च. तत्रनामैषणा एषणाइति नामयद्वा-जीवस्याजीवस्यवैषणाशब्दान्वर्थरहितस्य एषणा इति नाम क्रियतेस
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International